________________
न्यायविनिश्वयविवरणे
[१३० न्तरस्य तदुत्पत्तेः, तस्य च वेदवत् स्वतःसिद्धेरुपपन्नमेतत् 'यत्नस्तत्र निरर्थकः' इति । न चैवम् । अत इदमुच्यते--पौरुषेय आयुर्वेदादिः प्रयत्नसाफल्यादिति । व्यभिचारी हेतुर्वाचकपुरुषापेक्षया भारतादेरपौरुषेयत्वेऽपि तत्साफल्यादिति चेत्, न; तदपेक्षया वस्तुतस्तस्य पौरुषेयत्वात् । कथं तहि स तेन वाच्यते' इति व्यवहार: ? क्रियते' इत्येव सदुपपत्तेरिति ५ चेत् । नः प्रागपि तादृशस्य प्रबन्धस्य भावात्, तदेकत्वाध्यारोपेण तद्व्यवहारोपपत्तेः । 'त एवामी शालयो भुज्यन्ते ये परुद् भुक्ताः' इति व्यवहारवत् । ध्यासाद्यपेक्षया सु तदव्यवहारः, ततः पूर्वं तादृशस्याभावात् । भवत्वेवमायुर्वेदादेरपि गुर्वादिभिर्भाषितस्यैव सदृशतया शिष्यादिभिरपि भाषणादनुभाष्यस्वमेव न पौरुषेयत्वं मूलस्य कस्यचित् कर्तुरभावात् । अत एवोक्तम्---
"वक्ता न हि कर्म कश्चित् स्वातन्त्र्येण प्रपद्यते । यथैवास्य पररुक्तस्तथैवन विवश्यति ॥ परोऽप्येवं ततश्चास्य सम्बन्धववनाविता । तेनेयं व्यवहारात स्यादकोटस्थ्येषि नित्यता॥ यस्ततः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता।"
[मी० श्लो० शब्दनि० श्लो० २८८-९०] इति चेत् तदसत्यम् ; प्रत्येकमस्वतन्त्रत्वेऽपि पुरुषाणां तत्प्रबन्धस्य तत्र स्वातन्त्र्यात् सत्यव तस्मिन् तद्भावात् । इदमेव हि तस्य तत्र स्वातन्थ्यं नाम 'यत्तद्भावाभावनियमानुविधायित्वमायुर्वेदादेः, अत: कथमपौरुषेयत्वम् ? सत्यमेतत्, अपौरुषेयत्वं तु कस्यचिदती.
न्द्रियदशिनस्तत्कतु रभावादिति चेत् कथमिदानीं तत्राप्रामाण्यनिवृत्तिनिर्णयः सति २० पौरुषत्वे दोपपरिशङ्कनस्यामि तेः ? "दोषाः सन्ति न सन्तीति पौरुषेयेषु शक्यते"
] इति स्वयमेवाभिधानात् । कुतो वा तत्र तादृशः कतुं रभावः ? प्रत्यक्षादिति चेत्, न; चिरकालव्यवहितस्य ततो भाववत् अभावस्याप्यप्रतिपत्तेः । इदानी ततस्तदभावप्रतिपादनं तु न दोषाय, अभीष्टत्वात् ।
कर्तु रस्मरणाल्लिङ्गादिति चेत् किमिदमस्मरणम् ? अपरिज्ञानमिति चेत्, न; २५ 'सकलज्ञस्य' इत्यादिना' दत्तोसरत्वात् । अनभ्युपगम इति चेत् ; किं पुनरभ्युपगमेन भाव
व्याप्तिपंतस्तदभावे न भवेत् ? तथा चत्; सर्वस्य सर्वमिष्टं सिद्धयेत्, अनिष्टस्यानभ्युपगमादेवाभावोपपत्तेः । न तन्मात्रादेवाभावः अपि तु प्रमाणमूलादिति चेत् किं तहि तत् प्रमाणं यदनभ्युपगमस्य मूलं भवेत् ? इदमनु मानमिति चेत्न ; परस्पराश्रयात्-अनभ्युपग
मादनुमानम्, अनुमानादनभ्युपगम इति। ततोऽप्यनुमानमन्यदेवेति चेत्, न; तस्यापि १. भावग्राहिणस्तन्मूलत्वानुपपत्तेः। अभावग्राहिवे तु तत एवाभावसिद्धेः व्यर्थमिदमनुमान
भवेत् । किं वा तदन्यत् प्रमाणम् ? 'आयुर्वेदादिप्रबन्धो मूलकर्तृ विकल: अनादित्वात् मनुष्यप्रबन्ध वत्' इत्यनुमानमिति चत; तदनादित्वं यदि प्रमाणान्तरातः तत एव तदकर्तृ कवसिद्धेः व्यर्थमिदम् । अत एव चेत् उवतं परस्पराश्रयत्वम् । तन्नातस्तवैकल्यसिद्धिः । आगमादिति चेत्, न; तेन तत्र प्रजापतिकतृ कत्वस्य "एवं वा अरे अस्प महतो
- -..-- ..-. १ वाच्यते इति व्यवहाराभावः । २ पत्तभाचा-या, 40, प० ।३ "वोषाः सन्तिम सन्तीति पौरुषेये तु शक्यते। बेदे कतरभावाप दोषाशदेव मास्ति नः ॥"-तरवस. खो० २४९५ ४ग्यायवि० श्लो० ३।२०। ५ तकल्यस्य सिद्धि-पा०, ब०, ५० ।