________________
३३००
३ प्रवचनप्रस्तावः
भूतस्य निश्वसितमेव तद् (मेतत्) यत् ऋग्वेदो यजुर्वेदः" [ बृहदा० २।४।१० ] इत्यादिना श्रवणात् । 'तत्र तन्न प्रमाणमिति चेत्; व्याहतमेतत्-तस्यैव प्रामाण्यं साधयितुमुपक्रान्तेन तदेव प्रविरुद्धयत इति ।
नोपमानादपि तसिद्धिः; तादृशस्य प्रबन्धान्तरस्याभावात् । अस्त्येव मनुष्यप्रबन्ध इति चेत्, न; तस्यापि "मुखतो ब्राह्मण मसृजत्" [
] इत्यादेरागमात् समूल- ५ कर्तृ कस्यैवाघिगमात् । एतेनानन्तरप्रयोगे निदर्शनस्य साध्यवैकल्यं प्रतिपत्तव्यम् ।
अर्थापत्तेस्तसिद्धिरिति चेत्, कुतस्तदुत्पत्तिः ? प्रामाण्यादिति चेत्, तदपि कस्मात् ? न तावत्तद्वैकल्यात्। परस्पराप्रयात् । नापि संवादात् प्रत्यागमेऽपि ततस्तद्वैकल्यसिद्धिप्रासेन हि नत्र मंदाट एवास्नि नदियोऽपि तस्य बहुलमुपलब्धेः। न सर्वत्रेति चेत्, न; प्रकृतेऽपि तुल्यत्वात् । तदनेन "स्वतः" [ मी० श्लो० ] इत्यपि प्रत्याख्यातम् । १०
कथं वा तस्य प्रामाण्यमचेतनत्वात् कलशादिवत् ? सत्यमेतत्, मुख्यतस्तत्त्वज्ञानस्यैव तत्त्वात्, तत्कारण त्वेन तूपचरितमेव शब्दस्य तदुभ्यत इति चेत् ; न स्वतस्तस्य तत्कारणत्वं व्याख्याफल्यात । न वैफल्यं तया तत्र विप्रतिपत्तेः निराकरणादिति चेत: सत्र कत: 'समयान्तराभिमोगादिति चेत्। अभियुक्तत्तदन्तरस्य तहि तन्निरपेक्षमेब स तत्कारणं सम्भवेत् । न च बम्, सम्प्रदायबलादेव तत्रापि तस्य तत्त्वदर्शनात् । अत एव "आचार्यवान् १५ पुरुषो वेद" [छान्दो० ६।१४।२] इति श्रुतिः । कथं वा तदभियोगाद्विप्रतिपत्तिः ? सत्यपि तस्मिन् शब्दस्य तत्करणशक्तेरपरिक्षयात् । परिक्ष ये स एव' परिक्षीणः स्यात् अभेदात् । भेदे तु तदपेक्षणात् स्वतस्तस्प तद्धेतुत्वं व्याहन्यते । परिक्षीणाच्च कथं ततस्तत्त्वज्ञानम् असतस्तदनुपपत्तेः ? न तत एव तत्त्वज्ञानमपि तु पुनरन्यतस्तादृशादिति चेत् नः तस्याप्यन्यतस्तदभियोगादेव परिक्षयात्, पुनरप्यन्यतस्तत्कल्पनायामनवस्थापत्ते: । अतो न शब्द- २० सामध्ये विप्रतिपत्तिरिति न तन्निराकरणात् तस्याः साफल्यम्, अपि तु शब्दस्य शक्तिकरणादेव । कथं पुनः स्वसोऽसती तच्छक्तिरन्यतो भवति ? "न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते" [ मी० श्लो. चोदना० श्लो० ४७ ] इति न्यायादिति चेत् मिथ्याज्ञाने शक्ति: कथम् ? न हि साऽपि प्राब्दस्य स्वत एव; 'अप्रामाण्यं परतः' इत्यस्य व्याघातात् । अथ तज्ज्ञाने परस्यैव व्यापारो न शब्दस्य ; यद्येवं परमेबाप्रमाणं न शब्द इति २५ सर्वस्यापि तस्य प्रामाण्यमेव भवेत् ।।
परस्यापि स्वतस्तत्र व्यापारो यदि सम्मतः । तदप्रामाण्यमायाति स्वत एव लदा न किम ||१७४०।। तत्परस्यैव तत्रापि व्यापारपरिकल्पने। प्राच्यप्रश्नानतिक्रान्तिरव्यवस्थितिमायहेत् ।।१७४१॥ परतो न क्वचित्तस्मादप्रामाण्यव्यवस्थितिः ।
इति साऽपि स्वतः प्राप्ता निवार्येत कयं त्वया ॥१७४२।। दूरमनुस्मृत्माऽपि परस्य परोपकल्पितया शक्त्या तत्कारणत्वं भुवाणेन शब्दस्यव
१ तत्र तत्र प०।२ "स्थतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम्"मी० पी० चोदमा रखो. ४७ । ३ समवायान्त-प्रा, ब०, प.४ प्यास्यानिरपेक्षमेव । ५ "प्रमामाययं त्रिधा मिलं मिथ्यावाहानसंशयः । वस्तुस्वाद द्विविधस्थान संभषो वुटकारणात 11 -मी० श्लो चोदना० श्लो. ५४ ।