________________
भ्यायविनिधयः
तथा साक्षात्कृताशेषशास्त्रार्थोऽक्षानऐनणात् । सवृत्त केवलशानः सर्वशः सम्प्रतीयते ॥७२॥ सस्यावरणविच्छेदे शेयं किमवशिग्यते । अप्राप्यकारिणः तस्मात् सर्वार्थानवलोकते ॥ ८०॥ शास्त्रदुरबगाहा तस्वं दृष्ट्र हि केवलम् । ज्योतिर्मानादिवत्सर्वं स्वत एय प्रणेतूभिः ॥८॥ संघातो हेतुरतेषां पृथगन्यत्र सम्भवात् । पवं हि सुगतादिभ्यो घरमीक्षणिकादयः ।।८२॥ शास्त्रं तल्लक्षणव्याप्तं सर्वहादेवाधनात् । अपौरुषेयवृत्तान्तोऽप्यत एष धिरुद्ध्यते ॥८॥ प्रत्यक्षमजसा स्वप्रमन्यच्छतमविप्लवम् । प्रकीणं प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥८॥ इदमेबमिनि शानं गृहीतग्रहणेऽपि नः । प्रत्यक्षेऽर्थेऽन्यधारोपव्यवच्छेदप्रसिद्धये ॥८॥ अनुमानमतो हनुव्यवच्छेदेऽनस्थिति। उपमानं प्रसिद्धार्थसाधात्साध्यलाधनम् ॥८६॥ यदि किञ्चिचिशेपेण प्रमाणातरमिप्यते । प्रमितोऽर्थः प्रमाणानां यहुभेदः प्रसज्यते ॥८॥ सर्वमेसछुतक्षानमनुमानं तथागमः । सम्प्रदायाचिधातेन यदि सत्वं प्रतीयते ॥८॥ आधे परोक्षमपरं प्रत्यक्षं प्राहराससम् । केवलं लोकयुद्ध्यैव मतेर्लक्षणसंग्रहः ।।८९॥ स्याद्वादः श्रषणहानहेतुत्वाश्चक्षुरादिवत् । प्रमा प्रमितिहेतुत्वान्यामाग्यमुपगम्यते ॥२०॥ प्रमाणस्य फलं तत्त्वनिर्णयादानहानधीः। निःश्रेयसं पर प्रायः केवलस्यायुप्रेक्षणम ॥२१॥ प्रत्यक्ष श्रुतविज्ञानहेतुरेव प्रलज्यते। इष्टं तत्त्वमपेक्षातो नयानां नथचकता ॥९२|| मिथ्यात्यं मोगतानां कणनग्ममयं कापिलीयं प्रमेयं , प्रागल्भ्यं शावराणां जिनपतिविदिताशेषतस्यप्रकाशे । पर्याप्तत्वं व्यपोहन्नुपहसनमयं प्रस्तुवन्न्यायमार्ग, स्यावादः सर्यबादप्रयणगुणगणः श्रेयसे नोऽस्तु नित्यम् ॥२३॥ नैकान्तक्षायिकाणामअतिशयमघवन्नच नानार्थसाध्यम् , नैरिकश्चन्यं तपो वाऽविगलितसकलपलेशराशेर्विनाशे। निष्पर्यायं प्रवृसं सकलविषयग कयल चंद नियम, योऽयं तम्मै नमामस्त्रिभूवनगुरवे सम्भवे शान्तये ते १९५ युक्तायुक्तपरीक्षणक्षमधियासयादगगधिनाम् , संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककलावलोकनबल प्रज्ञागुणोदभूतये , थामन्यादकलङ्कमङ्गलफलं जैनश्य शासनम् ॥१५॥