________________
४
न्यायविनिधयविवरण
प्रतिपक्षस्थिरीमावः प्रायः संस्कारपाटचत् । निर्हासातिशयों येषां तत्कर्षापर्षयोः ॥ ५९॥ यद्यप्यनात्मविज्ञानभावनासम्भवस्ततः । ननिरोधो निरोधे वा न प्रयोजनमीश्यते ॥ ६॥ हेयोपादेयतश्यार्थविपरीतव्ययस्थितेः । मिथ्यावानमनात्मशं मैन्यादिप्रतिरोधतः ॥ ६॥ तत्स्वार्थदर्शनशानचारिश्रेषु महीयसाम् । आत्मीयेषु प्रमोदादिरत एवं विधीयते ॥ ६२ ॥ यस्तावत् करुणावस्वात्तिष्ठस्येव हि चेतसाम् । सन्तानः स परोच्छेदान समत्वं प्रपद्यते ॥६॥ तस्मात् निराम्रवीभावः संसाराममोक्ष उच्यते। सन्तानस्यात्मनो चेति शब्दमात भिद्यते । ६४॥ नित्यस्येच्छा-प्रधानादियोगोऽनित्यः किमारमनः । मिथ्याशानादनिक्षिस्तथाऽनेकान्तविद्विषाम् ॥६५॥ द्रव्यपर्यायसामायिशेषप्रविभागतः। स्थाविधिप्रतिपेधाभ्यां सप्तमणी प्रवर्तते ॥६६॥ तदतस्तुभेदेन वाचो वृत्तेस्तथोभयम् । सदतहागवृत्तेश्च सह तदवागवृत्तिमा ॥ १७ ॥ जोगतिः सात पवार्थः पनीयते । स हि शब्दार्थतत्यस्तस्येति ध्यपदिश्यते ॥ ६८ अहमसतीति वाक्यादी सिद्धाधम्यतरस्थितेः। उभयोक्तिचझोक्तावुपाळम्भो विरुद्ध्यते ॥ ६९ ॥ यदि केचित् प्रवक्तारो कृतियाक्यार्थयोरपि । सूत्रेप्येव तयोरक्ती त्रैलोक्यं कि वर्तते ॥७॥ केवलं प्रतिपसारः स्याद्वारे जवृत्तयः । जातितद्वदपोहादियादं च न हि जानते ॥७२|| सर्वथैकान्तविरलेषतत्वमार्गच्यवस्थिताः। व्याख्यातारो विवक्षातः स्याद्वावमनुसन्धते ॥७२|| अनेकलक्षणार्थस्य प्रसिदस्थाभिधानतः। संशयादिप्रसङ्कः किं स्याद्वादप्रमुढचेतसः ॥७३॥ साकल्येनेह सामान्यषि शेषपरिणामधीः । मिथ्र्यकान्तप्रवादेभ्यो विदुयो विनिवर्तयेत् ॥७॥ आतवादः स स एवायं यत्रार्था: समयायिनः । प्रमाणमधिसंवादात् प्रणेता थदि शक्यते ॥७॥ आत्मा योऽस्य प्रवक्तायमपरालीढसत्पथः। नात्यक्षं यदि जानाति मापदेष्टुं प्रवर्तते ॥६॥ परीक्षाक्षमवाक्यार्थपरिनिधितचेतसाम्। अष्टदोषाशाकायामन्यत्रापि प्रसज्यते ॥७॥ प्रत्यक्षागमयोरिटं प्रामाण्यं गुणदोषयोः । उपलभ्यनुपलब्धिभ्यां क्वचिदवृत्तसमत्यतः ७८॥