________________
न्यायविनिश्चयः
उपादानस्थ सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । सारश्यान्नैकरूपत्वात् स पवायमिति स्थिति ॥३२॥ यदि चैवंविधी नित्यो नित्यास्ते विधुवादयः। प्रत्यभिशाऽप्रमाणं स्यात् युगपदमिम्नदेशयोः॥४०॥ सर्वार्थानामनादिच्छे स विशेषो निराश्रयः। योऽन्यथासम्भवीशब्दधटाघाख्योऽषभासते ॥४१॥ सवर्णपदयाक्यानां कालदेशादिभेदिनाम् । सरशानां प्रबन्धोऽयं सचान विरुद्धयते ॥श्वर) याचः प्रमाणपूर्वायाः प्रामाण्यं वस्तुसिद्धये। स्वतः सामर्थ्यविश्लेषात् सङ्केतं हि प्रतीक्षते ॥४॥ स पुनर्बहुधा लोकव्यवहारम्य दर्शनात् । शब्दार्थयोर्विकल्पेन सनिवेशाऽनुवर्तते ॥४॥ न सर्वयोग्यता साथी सङ्कतान्त्रियम यदि । सम्बन्धनियमेऽन्यत्र समयेऽपिन वर्तताम् ॥५॥ ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः ।।४५३॥ स हि शब्दार्थसम्बन्धी यतोऽर्थः सम्प्रतीयते। ताशो वाचकः शब्दः सोता यत्र वर्तते ॥४६॥ क्रमेणोधार्यमाणेषु ध्वनिभागेषु केचित् । न तापदारया आदिपरेवसम्भवात् ॥४॥ शब्दभागाः स्वहेतुभ्यः समानोनयहेतवः । सक्कलाग्रहणात् तेषां युक्ता हि श्रीनगोचराः ॥४४॥ परिणामविशेषाहि भावानां भावशक्तः॥४९। श्वनयस्तत्समर्थानां अभावादतिरेकिणाम् । घाचामपौरुषेयीणामावियो न युज्यते ॥५०॥ सम्यग्ज्ञानाङकुशः सत्यः पुरुषार्थाभिधायकः । इत्य अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ॥५॥ रागादयः सजातीयपरिणामाभिवजयः। सर्याथानामनेकात्मपरिणामी व्यवस्थिती। मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥५२॥ अहं ममानवो यम्धः संघरो निर्जरा क्षयः। कर्मणामिति सस्कृत्य प्रेक्षाकारी समीहते ॥५३॥ तत्त्वज्ञानप्रभाषेण तपः संवरणं नृणाम् । तपसव प्रभाषेण निर्जीणं कम जायते ॥५४॥ रागद्वेषौ घिहायैष गुणदोषयतास्तयाः। मोक्षशानात् प्रवर्तन्ते मुनयः समथुख्यः ॥ ५५॥ सज्शानपरिणामात्मतवसम्मतिपत्तितः। पीसदोषास्त्रवाकारो विपरीत ग्रहक्षयः ॥५६॥ सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ १७ ॥ सात्मीभाषाद्विपक्षस्य सता दोषस्य संक्षये । कहिलेषः प्रवृत्तानां निवृत्तिः फलदायेनाम् ॥ ५८ ॥