________________
न्यायधिनिधयविदरहे
आगमः पोरुषेयः स्यात् प्रमाणमतिलौकिके। संवादासम्भवाभाषात् समयाविप्रलम्भने ॥ १९॥ सकलसस्य नास्तिस्खे स्वसर्वानपलम्भयोः। आरेकासिते तस्याग्यग्दर्शनतोऽगतेः ॥ २० ॥ विज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्धपते। न स्वम क्षणिकादेर्या ज्ञानातिविकतः ॥ २१ ॥ सतः संसारिणःस कधिचेतनात्मकाः । तसत्स्वभावतो शानं सर्वत्र शयलायते ॥ २२ ॥ अमिनो भिन्नजातीयैर्जीवः स्याश्चेतनः स्वयम् । मलैरिष मणिर्विधः कर्मभिने प्रकाशवे ॥ २३ ॥ सर्वाग्रहसामर्थ्यचैतन्यप्रतिवन्धिनाम्। कर्मणां विगमे कस्मात् सोमाण पश्यति ॥ २४ ॥ प्रभुः साक्षात्कृताशेषप्रपञ्चभुवनत्रयः। अनर्थैः परमात्मानमत पर न योजयेत् ॥ १५ ॥ एवं यत्केवलशाममनुमानचिम्भितम् । नते तदागमात् सिन्ध्येत न च तेन विनाऽऽगमः ॥ २६ ॥ सत्यमर्थबलादेष पुरुषातिशयो मतः । प्रभवः पौरुषेयोऽस्य प्रपन्धोऽनादिरिष्यते ॥ २७ ॥ प्रहादिगतयः सर्वाः सुखदुःखादिहेतवः। येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ २८॥ सूक्ष्मान्तरितरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽन्यादिरिति सर्वज्ञसंस्थितिः ॥२९॥ वेदस्थापौरुषेयस्य स्वतस्तस्वं पिघृण्वतः। आयुर्वेदावि यद्यहं यत्नस्तत्र निरर्थक ॥३०॥ शालाशानं सथैव स्यात् सामग्रीगुणदोषतः । अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा ॥३॥ तदर्थदर्शिनोऽभावाम्म्लेच्छादिव्यषहारबत् ॥३१३ ।। समाविसम्प्रदायश्चेत् आयुर्वेदादिगमः। कालेनैताषताऽनाप्तः कथम्न प्रलयं गतः ॥ ३२ ॥ सिहं श्रुतेन्द्रियातीतं त्रिकालविषयं स्फुटम् ॥३३॥ तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । तद्विरम्य विरम्यैतद् युक्तं शाखप्रवर्तनम् ॥३४॥ तादृशोऽमाधविज्ञान शाखे असिरनर्थिका। सन्देऽपि च सन्देहस्ततस्तत्वं निरूप्यते ॥३५॥ स्वतन्त्रत्वे तु शयामा प्रयासोऽमर्थको भवेत्। व्यक्त्यावरणविच्छेदसंस्कारादिविरोधतः ॥३६॥ बंशादिस्वरधारायां सकुलाप्रतिपरितः। क्रमेणाशुप्रऽयुक्तः सकृष्प्राणविनमः॥३७॥ ताल्पादिसभिधानेम शब्दोऽयं यदि जायते ।
१वं कुत्तश्चिदवकल्प्यते ॥३८॥