________________
प्रवचनप्रस्तावः सकलं सर्वथैकान्तप्रयादातीतगोचरम् । सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥२॥ तथाऽन्यगुणदोषेषु संशयकान्तयादिभिः । पुरुषातिशयो क्षातुं यद्यशक्य किमिप्यते ॥२॥ परोक्षोऽप्यविनाभावसम्बर्गुणदोपयोः । शास्त्रर्निवर्तितैः शास्त्रकारवत् सम्प्रतीयते ॥३॥ सिद्धहिंसानृतस्तेयानह्मचर्यप्रवृत्तितः । स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥४॥ हेयोपादेयतत्वस्य सोपायस्य किलेदशः। प्रयता धिगनात्मकं तदसाध्यमसाधनम् ॥५॥ सर्वथाऽसदुपादेयं हेयं सत् तदकारणम् । तदर्थोऽयं प्रयासश्चेत्याहो सत्यव्यवस्थितिः ॥६॥ करुणा स्वररज्ञानसन्तानोकछेदकारणम्। इति न करुणा अत्यन्तं परदुःगर्न न गोबरः || तत्त्वज्ञानाद्यनुत्पाद सुरुमाग भय सः। मिथ्याविकल्पविज्ञानभावनापरिपाकतः ॥८॥ तत्वज्ञानमुदेतोति कुतस्तत्त्वविनिश्चयः । अनादिवासना न स्यास् त्रैलोक्यमविकल्पकम् ॥२॥ निरुपद्रवभूतस्य बाधाऽयुक्ता विपर्ययः । विच्छेदो घरमुच्छेदाद्विस्तरपक्षपाततः ॥१०॥ यस्तावत्करुणावस्यात् तिष्ठत्येव हि चेतसाम् । सन्तानः स परोच्छेदान समत्वं प्रपद्यते ॥११॥ तथा निराम्रीभावः संसारान्मोक्ष उच्यते । सम्तानस्यारमनी वा इति शब्दमानं तु भियते ॥१२॥ नित्यस्यापि सतः साक्षादृश्यानुभयात्मनः । सुखादिविषयः शब्दाविशेषो धियाऽन्यथा ॥१३॥ प्रदश्यः पुनरस्यैव गुपायोगनिवृत्तितः। निर्वाणमाह घेदोऽयं प्रमाणमिति साहसम् ॥१४॥ विश्वलोकाधिकज्ञाने विप्रलम्भनशदिनः । प्रामाण्यं कथमक्षादौ चन्चले प्रमिमीमहे ॥ २५॥ परीक्षाक्षमवाश्यार्थपरिनिष्ठितचेतसाम् । अइष्टदोषाशायाममान सकलं भवेत प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः। वर्शनादर्शनाध्यासात् कचिद् वृत्तसमत्वतः॥ १७ ॥ तज्ज्ञानपूर्वकं तय॑मनुमानसमीक्षितम् । मानं वस्तुषलादेव सर्ववस्तुनिबन्धनम् ॥ १८ ॥
[पते 15-16 अन्तरझलोकाः]