SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ न्यायधिनिश्चयधिषरणे अणूनां श्रुतयोग्यत्या तिशयादानहानयः । शब्दोत्पतिविनाशाः तत्साध्यसाधनसंस्थितिः ॥२०१॥ अन्यथाऽनुपपन्नत्वरहिता ये विलक्षणाः। अकिञ्चित्कारकान् सर्वान् तान् वयं संगिरामहे ॥२०२॥ तत्र मिथ्योसरं जातिः यथाऽनेकान्तविद्विषाम् । नभ्युष्ट्रादेरभेदत्वासजम्गादेकचोदनम् ॥२०॥ सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृतः। तथापि सुगतो चन्द्यो मृगः खाद्यो यथेष्यते ॥२०४॥ तथा घस्तुबलादेव भेदाभेव्यवस्थितेः। घोहितो क्षधि खादेति किमुष्ट्रमभिधाधति ॥२०५॥ अयोभयपक्षोप्तदोषारेकाऽनवस्थिते। अनादिदोकेको नया दिवा ॥२०६॥ मिथ्योत्तराणामानम्त्याच्छास्त्रे वा विस्तरोक्तितः । साधादिसमत्वेन जातिर्नेह प्रतन्यते ॥२०७॥ प्रकृताशेषतत्त्वार्थप्रकाशपटुवादिनः। बियाणोऽवधाणो धा विपरीती निगृह्यते ॥२०८॥ असाधनाङ्गवचनमदोषोवन द्वयोः । न युक्तं निग्रहस्थानमर्थापरिसमाप्तितः ॥२०॥ बादी पराजितो युक्तो वस्सुतरखे व्यवस्थितः। सत्र दोषं ग्रुषाणो वा विपर्यस्तः कथं जयेत् ॥२१॥ सम्बन्धो यन्त्र निर्मातः साध्यसाधनधर्मयो। स दृष्टान्तस्तामासाः साध्यादिविकलाक्ष्यः ॥ २११ ॥ सर्वत्रैव न दृष्टान्तोऽनन्धयेनापि साधनात् । अभ्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ॥ २१२ ॥ प्रत्यनीकव्यवच्छेदप्रकारेणैवसिद्धये। वचनं साधनाधीनां वादः सोऽयं जिगीषतो॥२१३ ॥ मास्तां तावदलाभादिरयमेव हि निग्रहः। म्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तमम् ॥ २१४ ॥ तवाभासो वितण्डादिः अभ्युपेताव्यवस्थितेः। तवात्मोत्कर्षणायैय चाचो वृतिः अनेकधा ॥२१५॥ प्रामाण्यं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात् । सकुख्यालक्षणगोचरार्थकथने किं कारणं चेतसाम । आ नातं सकलागमार्थविषयज्ञानाविरोधं बुधाः। प्रेक्षन्ते तदुधीरितार्थगहने सम्देहविच्छिसये ॥ २१६ ।। शाल शक्यपरीक्षणेऽपि विषये सर्व विसंवादकम् मिथ्र्यकान्तकलङ्कितं बहुभुरुद्वाक्ष्य तर्कागमैः । दाहाः परिणामकल्पविरपिच्छायागतैः साम्प्रतं । पिन धैरकलङ्करलनिथमन्यायो विनिश्चीयते ॥ २१ ॥ इति द्वितीयः अनुपान प्रस्तावः
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy