________________
म्यायधिनिश्चयः सत्त्वमर्थ कियाऽन्ये वा वस्तुधर्माः क्षणक्षये । हेत्वाभासा विरुवाण्याः परिणामप्रसाधनाः ॥ १७९॥ सर्वशप्रतिवेधे तु सम्दिग्धा वचनावयः । रागादिलाधनाः स्पष्टा एकलाविद्विषाम् ॥ १८० धर्मिधर्मस्थ सम्मेहे व्यतिरेके ततो भवेत् । असिद्धि प्रतिवन्धस्यत्यपरे प्रतिदिरे । १८१ ॥ वाचो विरुद्धकार्यस्य सिद्धिः सर्वज्ञवाधिनी। शिराण्यादित्याया विसंध्याप्तसिद्धयः १८२॥ सत्सम्प्रयोगजन विधः सकलग्रहः । स्वभावकारणासिद्धेरेकलक्षणविद्विषाम् ॥१८३॥ कथन सम्भवी वका सर्वशस्तस्य तेन नो । यावत् प्रकभ्यते रूपं तावत् कार्य विरुद्धपते ॥१८॥ विवक्षामन्तरेणापि यावृत्तिर्जातु पीक्यते । बाग्छम्तो या न षकारः शास्त्राणां मम्दबुद्धयः ॥१८५॥ प्रहा येषु पटीयस्यः प्रायो यचनहेतवः । विषक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ॥१८६॥ अप्रमचा विषक्षेयमन्यथा नियमात्यात् । पष्टं सत्यं हितं वस्तुमिच्छा दोषषती कथम् ॥१८७५ प्रशाप्रकर्षपर्यन्तभावः सर्वार्थगोचरः । सत्कार्योत्कपर्यन्तभावा सर्वहितामिधा ॥१८८॥ यथा वचनसहकार्यकारण भूतयोः । भविरोधेन पाम्पसनराकस्तम्निषेधने ॥१८॥ तथैष पुरुषत्वादेरक्षया घुद्धि विस्तरे। सर्वप्रकाशसामर्थ्य सामावरणसंशयात् ॥१९०n अक्षयात् पुरुषत्वा प्रतिपक्षस्य संक्षयात् । सर्वतोऽसमयं ज्योतिः सर्वार्थः सम्प्रयुज्यते ॥१९॥ कक्षित् स्वमदेशेषु स्यात् फर्मपटलाच्छता। संसारिणां तु जीवानां यत्र ते चक्षुरादयः ॥१९२५ साक्षात्कर्तुं विरोधः कः सर्वथावरणात्यये । सत्यमर्थ तया सर्वे यथाऽभूखा भविष्यति ॥१९३॥ परतुम्सापरिक्षामाद् दुःखितःस कथं भवेत् । स्थतो हि परिणामोऽयं दुखितस्य न योगिनः ॥१९॥ भाषमापारवान् बुद्धे प्रकर्षोऽयं मलक्षयः। कारणासम्भवाक्षेपषिपक्षः सम्प्रतीयते ॥१९५॥ आसिद्धचाक्षुषत्वादिः शम्दानित्यत्वसाधने । अन्यथासम्भवाभावभेदात् स बहुधा स्मृतः ॥१९६॥ सबंधा नास्तिसामान्य परिणामविनाशयो। यो देतोराश्रयो अनिटरिष्टः स्वात्माविशेषतः ॥१९॥ साध्यसाधनभावो न शब्दे नाशित्वसस्ययोः । अनल: पाषकोऽग्निस्यात् इत्यनेकाम्सपिद्विषाम् ॥१९॥ सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥ १९६३॥