________________
म्यानिधयविवरण
प्रमाणामाधनांपामः पारमोचरः। व्याप्यच्याएक भावोऽयमंक प्रापभान्यते ॥१५॥ सत्यप्यन्यविज्ञान सनपगिनिष्ठितः। अविनाभाषसम्बन्धः साकस्येनाबधार्यते ॥१६॥ सहर्टरच धर्मस्तं न बिना तस्य सम्भवः । इति तर्कमपक्षेत नियमनैव लैङ्गिकम् ॥१६१॥ तस्मादस्तुक्लादेच प्रमाण मनियूकम् । बहुभेदं श्रनं साक्षात् पारम्पयण श्रेष्यते ॥१२॥ अर्थमात्राययोऽपि यता नर्त प्रवर्तनम् । स युक्तो निश्चयो मुख्य प्रमाणं तदनक्षत् ॥१६३॥ लिसांवृतयोस्तुल्या गृहीतग्रहणादपि । व्यवच्छेदाविसंघादव्यषहर्तृप्रवृत्तयः॥१६४॥ शब्दाद्ययोगविच्छेद तत्प्रामाण्यं न किं पुनः । अनुमानं तु देतोः स्यात् अधिभाभावनिश्चयात् ॥१६५।। यथा कार्य स्वभावो धाप्य यथाशयसम्भधः । हेतुश्चानुपलम्भोऽयं तथैवेत्यनुगम्यताम् ।।२६६॥ प्रत्यक्षानुफ्लम्भश्च विधानप्रतिषेधयो। अन्तरोह सम्बन्धमतुरिच लक्ष्यते ॥६७॥ प्रपञ्चोऽनुपलब्धे पक्षे प्रत्यक्षवृत्तितः । प्रमाण सम्भथाभावाविवारस्याप्यपेक्षणात् ॥ १६८॥ तुलनामरसादीनां तुस्यकालतया न हि । नामरूपादिहेतुत्वं न च तव्यभिचारिता ॥ १६९॥ तादात्म्यं तु कथञ्चित् स्यात् ततो बिन तुलान्तयोः। सास्नाविषाणयारंवं चन्द्राषिपरभागयोः॥१७॥ उपलब्ध हेतुत्वादन्तर्भावात् स्वभावतः । तयोरनुपलम्मेषु नियमो न व्यवस्थितः ।। १७१ ।। अभविष्यत्यसम्भाव्यो धौ धर्मान्तर कचित् । शेषव तुरन्योऽपि गमका सुपरीक्षितः ॥ १७२ ॥ एलेन पूर्ववद्वीतसंयोग्यादौ कथा मता। तल्लक्षणप्रपञ्चश्च निषेध्या विशाऽनया ॥ १७३ ॥ अन्यथानुपपनत्वरविता ये घिडस्थिताः । हतुत्येन परैस्तेषां हेत्वाभासत्वमीयते ॥ १७ ॥ विरोधादन्ययाभावात् व्यतिरेकाप्रसिद्धितः । कतका क्षणिको न स्यात् नैकलक्षणहानितः ।।१४ सत्ता'सम्प्रतिवद्धव परिणामे क्रियास्थिते। निर्व्यापारो हि भावः स्यान्नित्यत्वे या निरन्धये । १७६ ॥ अवस्थादेशकालानां भेदाभेव्यवस्थितिः । या दृण सोऽन्वयो लोके व्यवहाराय कल्पते ॥ १७ ॥ सचंसन्तानविच्छेदः सति हेतों फलोवयः। अन्यथा नियमाभावादागन्तय विरुदाश्ते ॥ १७८॥