SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ न्यार्यावनिश्चयः आकृतिभ्रमयद्यविषमशेचिलोकितम् ॥ १३९ ॥ ने सर्तेऽर्थविदोऽर्थोऽर्थात् केवलो व्यवसीयते ॥ १३०३५ भावान्तरसमारोपेऽभाविताकारगोचरा। समक्षसंविदोऽर्थानां सम्निधि नातिशेरले ।। १४०३ ॥ अपात्रःक्षणिकारमानः किल स्पावभासिनः। अतत्फलपरावृत्ताकारस्मृतिवेतवः ॥ १४१३ ॥ स्थूलस्पछविकल्पार्थाः स्वमिद्रियगोचराः। समानपरिणामात्मशब्दसतहेतयः ।। १४२३ ।। स्वभावव्यवसायेषु निश्चयानां स्थतो गते । नाशस्यैकार्थरूपस्य प्रतीतिर्न धिरुद्ध्यते ।। १७३३ 11 व्यामोहराधलाकारघेदनानां विचित्रता। साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते ॥ १५४३ ।। सम्भाचितान्यरूपाणां सहानपरिणामिनाम्। प्रत्यक्षाणां परोक्षात्मा प्रमाणान्तरगोचरः।।१४५३।। प्रत्ययः परमात्मानमपि च प्रतिभासयेत् । सायं परिस्फुटं येन तत्र प्रामाण्यमश्नुते ।। १४६३ ।। आसादितविशेषाणामणूनामतिवृत्तितः । एकाकारविधेकेन नैकप्रतिपत्तयः।। १४७३ ।। कालापफषपर्यन्तधिवर्तातिशया गतिः। अशक्तरणुवत् सेयमनेकान्तानुरोधिनी ॥ १४८३ ।। अंशग्रहविवेकत्यामन्याः कितिशेरते। निर्णयेऽनिर्णयान्मोहो बहिरन्तश्च तादृशः ॥१४९३॥ जीवः प्रतिक्षणं भिन्नश्चेतनो यदि नावृतः । सफलप्राइसामसिथारमानं प्रकाशयेत् ।। १५० ॥ तादात्म्यात् प्रत्यभिज्ञान सरशापरहेतुतः। अषस्थान्तर्विशेषोऽपि बहिरन्तश्च लक्ष्यते ॥१५॥ सूक्ष्मस्थूलप्तरा भावाः स्पशास्पटावभासिनः। वितथेतरविक्षाने प्रमाणेतरतां गतं ॥१५२ ।। यस्मिन्नसति यज्जातं कार्यकारणता तयोः। मेदिनां प्रत्यमिति रचितोऽयं शिलाप्लवः ।। १५३ ।। अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र प्रयण किम् ॥१५४॥ प्रत्ययेति न प्रमाहेतुं प्रत्येति पुनरणमाम् । प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः ॥१५५॥ नियमेन न गवाति निःशङ्क चतुरस्रधीः । अन्यथाऽसम्भवेशाने धर्थश्चात्मध्यवस्थितः ॥१५६॥ प्रतिव्यूढस्तु तेनैव प्रभवोऽनल भयो । प्रत्यक्षेऽथे प्रमाणेन विकरुपेन प्रकल्पितः॥१५७।। प्रत्यक्षानुपलम्माभ्यां यदि तत्त्वं प्रतीयते । अन्यथाऽनुपपन्नत्यमतः किन्न प्रतीयते१८॥
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy