________________
२ अनुमानप्रस्तायः
२११७०] प्रतिपत्तिरेव ( तेरेव ) तत्प्रतिपत्तिस्तस्य रूपादिजाननधर्मतया ततः प्रतीतेः । अत एवोक्तम्-.. "एकसामग्र्यधीनस्य रूपादे रसतो गतिः।
197 हेतुधर्मानुमानेन धूमेन्धनविकारक्त् ॥'' [प्र० बा० ३१८ ]
इति चेत्, कथं पुनस्तद्धर्मणः प्रतीतेरेव तत्प्रतीतिः ? अव्यभिचारादिति चेत्, उक्तमत्र-- 'हेतुप्रतिपत्तिरेख साध्यस्यापि प्रतिपत्तिरित्यनुमानमुत्सीदेत' इति । न च प्रतिपन्नात्ततस्तत्प्रतिपत्तिःः ५ कारणलिङ्गाप्रसङ्गात् । नचैवं पारम्पर्यमतिपत्ति:-रसादेस्तत्कारणस्य ततोऽपि रूपादेरवगम इति रूपादेरेव झटिति ततस्तदर्शनात् । सत्यम्, स तु न स्वतोऽविनाभावात,अपि तु तदुत्पत्तिपयुक्तादेव । तदुक्तमतेन - "रूपादिनापि रसादेव्यभिषारोन स्वत; किन्तु स्वकारणाव्यभिचारद्वारकः । [हेतुवि० टी० पृ०८ ] इति चेत्; किं पुनरेवं नियमः 'स्वकारणमव्यभिचरतस्तत्कार्येणाव्यभिचारः' इति ? तथा चेत्, न; असता तदयोगात् । सतैवेति चेत्, कुतः सत्त्वम् १ १० कारणभावादिति चेत्, न; नियमाभावात् “नावश्यम्" [हेतुबि० टी० पृ० २१०] इत्यादिबचनात् । नियम एवं रसाशन मागुमानान, भगा दोगामिनि के समास्यात्-सति तत्सत्त्वनियमे तत्र रसादेस्तदव्यभिचारद्वारकोऽविनाभावः, ततश्च तदनुमानातन्नियम इति । तन्नियमस्यान्यतः प्रतिपत्तौ तु व्यर्थमेव रसादिलिङग भवेत् । तस्मात् स्वत एव तस्य तत्र अविनाभावो न तस्मात्, नापि तत्कारणादुरपत्तेः ।
यत्पुनस्त्रोक्तं तेनैव- "आकस्मिकस्तहि सर्ववस्तूनां स्वमाव इति न कस्यचित् स्यात् । नखडेतोर्देशकालद्रव्यनियमो युक्तः ।" [ हेतुबि० टी० पृ० २. ] इति; तन्न; स्वहेतुप्रकृतेरेव नियतविषयतया तस्योत्पत्तेः, तत एव तत्प्रकृतेरप्यवगमात् । नियतविषया हि तदुत्पत्तिः कुतश्चिदवगम्यमाना तत्प्रकृतिमवगमयत्येव, उत्पत्तिनियमस्य तदन्यत्रापि तदधीनत्वात् । अत इदमपि तस्यायुक्तमेव-"तच्चान्यभिचारकारणं यथोक्तादन्यम युज्यते ॥ [ हेतुबि० टी० पृ०९ ] २० इति; तदुत्पत्यादेरक्तादन्यस्यापि तत्प्रकृतेर्भावात् ।।
किश्चेदं तस्य तत्कारणत्वम् ! उत्पादकवमिति चेत; न तर्हि तस्मिन् सत्यप्यन्यभिचारः फारणे कार्यभावस्यानियमात् । ततो यथेदमुच्यते--
"संयोग्यादिषु येवस्ति प्रतिबन्धो न तादृशः।
न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ।।" [१० बा० ४।२०३] इति । २५ तभेदमपि वक्तव्यम्
धमादावपि यत्रास्ति प्रतिबन्धः स तादृशः । म सोऽपि हेतु कन्यो व्यभिचारस्य सम्भवात् ॥१५२५।। इति
कारण लि- आरब०प०१२ स्वतोपि भावात् आ०,व०प०।३ "नावश्यं कारणानि कार्यवन्ति भवन्तीति सौगतवचनम्"-ता० टि० । ४ 'उत्पत्तरित्ययं शब्दोऽत्रापि सम्बन्धनीयः ।" -तादि० ।५पर्चरस्य । ६ तत्मकृतभा- आ०, ब, प० ।