________________
न्यायविनिश्चयषिधरणे
[ २१५७०-७१ तन्नोत्पादकत्यं कारणस्वम् । अस्तु तन्नियामकत्वम् , तन्निवृत्तौ नियमेन तस्यापि निवृत्तेः; इत्यपि न युक्तम्; कारणत्वादधभावे तस्याप्ययोगात् ।
"तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा।
निवर्तयेत्कारणं वा कार्यमव्यभिचारतः ॥" [H० वा०३।२२] इति वचनात् ।
भवतु कारणत्वस्योक्तसमाधित्वात् स्वभावत्वादेव तस्य तन्तियामकत्वमिति चेत्, न; तन्मात्रसम्बन्धाभावात् । न ह्यन्यभिचारमात्रस्य तेन व्याप्तिः; असत्यपि तस्मिन् रूपादौ तद्भावात् । ततो यदुक्तम्- “यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी यथा प्रमेयत्वादि (दे) नित्यत्यादिना, न स्तश्च केनचित्तादात्म्यतदुत्पत्ती स्वभावकार्य
व्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः" [ हेतुबि० टी० पृ०९ ] इति; तत्प्रतिविहितम् । १० तदभावेऽपि रसादे रूपादयविनाभावव्यवस्थापनेनानुपलब्धेळभिचारात् । सन्न नियामकत्वमपि कारणत्वम् ।
ज्ञापकत्वं तु प्रागेव प्रतियिहितम् । ततो न क्रिश्चिदपि कारणार्थमुत्पश्यामः । ततः स्थितं रसादस्कार्यस्यापि हेतुत्वान्न त्रैविध्यमिति।
तथा अर्वाग्भागसास्नादेरपि । न हि तस्यापि .परभागविषाणादिकार्यस्त्वं तुख्यकालवाविशेपात् । तथापि कार्यमेव सत्येव तस्मिन् भावादिति चेत् न निश्चिदिदानीमकार्यलिङ्ग सर्वस्य ११. साध्ये सत्येव भावात् । अभेदे स्वभावहेतुरपीति चेत्, न तदा त्वधिगमेनैव साध्यस्याप्यधिगमात्,
अन्यथा भेदापत्तेः । न कृतकवादेस्तदव्यतिरिक्तमनित्यत्वं साध्यम् , अपि तु सद्व्यवहारस्तदन्यव्यवच्छेदो वेति चेत; सिद्धं तर्हि तस्य तत्कार्यत्वं व्यतिरेके सत्यविनाभावादिति न स्वभावहेतुर्नाम कश्चित् । किम्वैवं कार्यस्वकल्पनेन ? अविनाभावनिर्णयादेव गमकत्वोपपत्तेः । ततो न तुलोन्नामादीनां तदुत्पत्या गमकत्वम् । नापि तादाम्येन; तदभावात् । कथं पुनस्तदभावो यावता तुलादिद्रव्यादव्यतिरेकादस्त्येव कथञ्चित् तेषामन्यो ऽन्यमपि तादात्म्यमिति चेन्; अत्राह
तादात्म्यं तु कथञ्चित् स्यात् ततो हि न तुलान्तयोः ॥१७॥इति ।
तुलान्तयोरुन्नामाक्नामबत्तोस्तुलाप्रयोः सादात्म्यममेदो न तु नैव तोरखधाराणार्थ-- त्वात् । कुत एतत् ? ततः तस्मात् तुल्यकालत्वात् हि स्फुटम् । न हि तादात्म्ये तुल्यकालत्वं तस्य भेदित्वनिष्ठत्वात् । सर्वथा भेद एव तद्विरुद्धं न कथश्चिदिति चेत्, न; तथा स्वमतव्यापत्तेः, एकान्तनिरंशक्षणक्षीणस्वलक्षणयादविलोपस्यावश्यम्भावात् । ततः कथाचित्' इत्यत्र अपिञ्चब्दो द्रष्टव्यः, ततः कथञ्चिदपि न केवलं सर्वथा स्यात् भवेत् तादात्म्यं तुलान्तयोः । नत्यिति सम्बन्धः । न केवलं तुरुयकालत्वात् कथञ्चिद्वारे चानिष्टापरोस्तुलान्तयोरेव न तादाम्यमपितु अन्येषामपीत्याह
सानाविषाणयोरेवं चन्द्रार्वाक्परभागयोः । इति !
प्रसिद्धार्थ मेतत् । तदेवमुन्नामादेरकार्यस्वभावस्यापि लिकत्वोपपादनेन त्रैविध्यनियम . प्रतिषिध्य पात्रकेसरिस्वामिनापि तन्नियमः प्रतिषिद्ध इति दर्शय स्तवचनमाह
१ किं चैषं आ०, ब०,१० | २ तुशब्दस्य । ३ भेदित्ववदनिष्ठ-शा०,ब०प० । भेदनियत्वात् । ४ सयंदा स्या-पाठ, ब०, प० ।५ सास्नादीनां च-पा०, ब, प०।
२०