________________
२५२ न्यायविनिश्वयविवरणे
[२१ तस्याप्युपदेशबलेनोपपद्यत एव तदिति चेत् ; उपदेष्टुस्तहर्शित्वे स एवास्मदभिमतः परमात्मा भवेत् । तदभावे कथमुपदेष्ट्रत्वम् ! तद्वदेव तस्याप्यन्योपदेशबलेन तदिति चेत् ; न; अन्यस्मिन्नप्युपदेष्टयेप्रसन्नात् । पुनरन्योपदेशबलपरिकल्पनायां तदुपदेशपारम्पर्येणोपकल्पितत्वात् म्लेच्छादिधर्मोपदेशप्रबन्धयत् । भवतु तर्हि तदनुशासिनस्तद्वेदिस्वमस्मदादिप्रत्यक्षेणानुमानेन बा, नातीन्द्रियपत्यक्षेणेति ५ चेत् ; न; तन्नियन्धनस्य तत्परिज्ञानस्यास्यन्तपरोक्षाविषयत्वात् कथमयं तदर्थमुपदिशेनाम! पतिपन्नवदे
चाऽप्रतिपन्नेऽपि सत्परिकल्पनोपपत्तेः, अन्यथा सकलानुमानव्यवहारविलोपप्रसङ्गादित्युपपन्न तरूप लोकोत्तरप्रत्यक्षवलेनैव निरवशेषपदार्थसार्थसाक्षात्करणसामर्थ्यसमन्वयेन परमात्मत्वम् । कथं पुनः गुरुपायाविशेषेऽप्यस्मदादेः प्रतिनियतविधयं परिज्ञानं सस्य तु सकलाविषयमित्ययं विभाग इति
चेत् ? न; अस्मदादापि सकलाविषयस्य तस्य भावात् । कयमन्यथा साकल्येन साध्ये साध्य1. साधनव्याप्तिपरिज्ञानम् ! निरूपितं चैतत् मालव्याख्यायाम् । इयांस्तु विशेष:-अस्मद.देः तज्ज्ञानमस्पष्ट
स्पष्टं तु परमात्मन इति । स्पष्टत्वं च तस्य अस्पष्टस्वनियन्धनस्य आवरणस्य निर्मलात् प्रलयात् । तवावरणमनुमानसिद्धम् । तथा हि-सत् सर्वमनेकान्तात्मकमित्यादि च्याप्तिज्ञान सावरणम्, अस्पष्टत्वात, रजोनीहाराद्यन्तरितपादपादिज्ञानवत् । विषादापन्न मिथ्याज्ञानं सावरणं मिथ्याज्ञानस्यात् विषाधुपयो
गिना उपलशकलादौ फलंधोतज्ञानवदिति । तस्य कचिन्निर्मलप्रहागिरप्यनुमानादेव । सच्चेदम्-दिया१५ दापनमावरण चिनिर्मलं महोयत, प्रकृष्यमाणहानिकत्वात् , यत्मकृष्यमाणहानिक तत्कविनिर्मल
प्रहीयमाणामुपलब्धं यथा हेमादी किटकालिमादिकम्, प्रकृष्यमाणहामिक च यथोक्तमावरणम्, तस्मात् क्यचिनिर्मल प्रहीयत इति । न च प्रकृष्यमाणहानिकत्वमसिद्धम् , तस्यापि जीवेषु विज्ञानातिशरदर्शनादेवानुमितेः । विज्ञानातिशयस्य च तत्कार्यदर्शनोपनीसमतीतिकस्याविप्रतिपत्तिविषयत्वात् । जदुक्तम्
"जीवानामसहायाक्षादा शास्त्रार्थविदः क्रमात् ।।
विज्ञानातिशये विद्वान वै विप्रतिपद्यते ॥ [ सिद्धिरि० परि० ८ ] इति ।
भवतु तस्य क्वचिनिमल महाणिः ततस्तु तन्निमन्धनमस्पष्टत्वमेव निवर्तेत 'कारणाम्पवात् 'कार्याभावः' इति न्यायात्, स्पष्टभावस्तु कथमिति चेत् ! न; तन्निवृत्तेस्तद्भावरूपत्वात् भावान्तरस्वभावत्वेनाभावस्य व्यवस्थापितत्वात् । ततो युक्तं तन्निर्मलपहाणौ विज्ञानस्य परिस्फुटत्वं ताशनिरक्शेषपस्तुगोचरप्रत्ययाधिकरणस्य च पुरुषस्य परमात्मत्वम् । अतः सूकमिदम्
सकलं सर्वथैकान्तप्रवादातीतगोचरम् ।
सिद्ध प्रवचनं सिद्धपरमात्मानुशासनम् ।। इसि । भवतु नाम कश्चित् विश्वदर्शी परमवीतरागश्च, स तु कुतः प्रतिपत्तव्यः । प्रत्यक्षादिति चेत्, न; तस्य परचेतोवृत्तावप्रवृत्तः । व्यापारन्याहारादिलिकोपजानितादनुमानादिति चेत्, न; व्यापारादेनि३. दोषभाविनो दोषवत्यपि सम्भवेन व्यभिचारात्, 'सरागा अपि वीतरागा हव चेष्टन्ते' इति प्रसिद्धः ।
१ सदुपवेशमबन्धो पा-सा०। २ "हेमशानवत् । कलौत सप्यहेन्गोरिति नानार्थदा ।" -ता० दि०। ३-नाथसिश-आ०, १०, १० ।