SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३२२ ३ प्रवचनप्रस्तावः २५३ न च प्रमाणान्तरमस्ति यतस्तत्प्रतिपत्तिः, अतः कथं तस्य प्रवचनानुशासित्वेन पर्येषणं प्रेक्षावद्धि रिति चेत् ! अत्राह तथाऽन्यगुणदोषेषु संशयैकान्तवादिभिः । घुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ॥२।। इति । तथा तेन प्रमाणाभावप्रकारेण अन्यस्यास्मान्तरस्य ये गुणाः यथार्थदर्शनवैराग्यादयो ये च दोषा मिथ्याज्ञानरागादयस्तेषु संशयस्यैकान्तो नियमस्तं यदन्तीत्येवंशीलाः सौगताः। ५ ननु प्रमाणाभावे तेषु तदभाववादित्वमेवोपपन्नं नित्यादिवत् तरकथं तदेकान्तवादित्वमिति चेत् ! न; तदभावादपि दृश्यानुपलभरूपादेवाभावसिद्धेः आत्मान्तरगुणादेवादृश्यत्वेन तदनुपलम्भस्य संशयहेतुत्वात् तद्वादित्वस्यैवोपपत्तेः । तैः पुरुषस्य तथागतस्यान्यस्य वा अतिशयः परिशुद्धज्ञानवैराग्यादिलक्षणो गुणपकों ज्ञातुं प्रमाणतो निश्चेतुं यदि चेत् , अशक्यः शक्यो न भवति किं १० कस्मात् इष्यते मृग्यते ! पुरुषार्थत्वसिद्धये हि तदन्वेषणम्,न थाशक्यपरिज्ञानात् ततस्तसिदिः यतः प्रेक्षावता तदन्वेषणम् । ततो दुर्भा पतमेतत "ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।" [प्र०या० १।३२ ] इति । न दुर्भाषितं संवृतिसिद्धस्य तस्य तदर्थमन्वेषणात्, परमार्थतस्तु न तस्यान्वेषणं दुरययोधस्वादिति चेत् कथं पुनः सत्यनुमाने तस्य दुरवबोधत्वम् ! तलिहव्यापारादेस्तदन्यतोऽपि भायेन १५ व्यभिचारादिति चेत् ; ननु तदन्यतो भावोऽपि संवृत्यैव, "निष्पत्तेरपराधीनम्" [प० वा. २२२६] इत्यादिवचनात् । ततः संवृतिसिद्धव्यभिचारालिहात्तस्य दुरवबोधरवेनानिष्टत्वमपि संवृत्यैव न परमार्थतः। तम्चायुक्त निष्पर्यायं तस्य संवत्यैवेष्टत्वानिष्टत्वयोविरोधात् । कथं वा तव्यापारादेरन्यत्रापि माव इच्छा चित्वात् ! सत्यपि पुरुषातिशये तस्येच्छातो मावो न तन्मात्रादेव सर्वदा लत्मसात्, इच्छायाश्च तदतिशयविकलेऽपि भावादुपएक्षरतत्रापि तद्भाव हति चेत्, न तईि तद्वि कलव्यापारादे- २० स्तद्वति सम्भवः तस्य तदिच्छाया असम्भवात् । सम्भवे वा तद्वत्त्वविरोधात् । न हि दोषवदव्यापार परोपतापपैशून्यादिकं चिकीर्षतस्तद्वत्त्वं नाम तच्चिकीर्षाभावरूपत्वात् तदतिशयस्य । ततो दुरालाप एवायम् 'चीतगगा अपि सरागा इव चेष्टन्ते' इति । या तु तस्य हितमधुरभाषणादिविषयेच्छा नासौ रागादिमतः सम्भवतीचि कथं सन्निबन्धनस्य व्यापारादेस्तत्र भावः ! इच्छासामान्य भावादिति चेत्। पुद्गलसामान्यभावात् पाषाणादेरपि कुतो न धूमस्याभावः कार्यधर्मादिक्रमेणाहेतुकत्यप्रसङ्गात् । अन्धय- २७ व्यतिरेकानुविधाननियमो हि तद्धर्मः, न चैवमसी पावके तस्य सम्भवति पाषाणादेरपि भावात् । नापि पाषाणादौ पायकादप्युत्पत्तेरिति तद्धर्भाऽतिक्रमेणाहेतुफत्वमेव प्राप्तम् । तदुक्तम् "धूमः कार्य हुतभुजः कार्यधर्मानुचितः। सम्भवस्तदमावेऽपि हेतुमचं विलचन्येत् ॥ [ प्र० वा० ३।३३ ] इति । २-दिनिर्णयो यतः आ०, ब०, प०। २निरूपराधीनमपि कार्य स्वहेतुतः। सम्बध्यते कल्पनाया किमकाय कथन"-प्र०प०।३-शयेन त-आ०, १०, १०। ४ कुतो भूमस्याभावः आ०, २०, ५०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy