________________
२५४ न्यायविनिश्चययियरणे
[२३ न चैवम् , अतो न वहनादन्यतस्तस्य भाव इति चेत् ; लाई पुरुषातिशयभावी व्यापारादिषि कथमन्यतो भवेत् । तन्निहेतुकत्वस्याप्येवमुक्तन्यायेन सम्भवात् । तथा हि
कार्यान्वयाद्यो हि पुरुषातिशयोन वी।
व्यापारादिबिना तेन स चेन्नितुको भवेत् ॥ १६०४ ॥ इति । दृश्यत एवान्यतोऽपि तद्वयाप.रादिरिति चेत् : किं पुनः शक्रमूर्धनि घूमोऽपि न दृश्यते ? पनि पायो तभी मिलान गाजा धूमस्यानुत्पतेः । तदुक्तम्
"अग्निस्वभावः शक्रस्प मूर्धा घेदमिरेव सः।
अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥" [प्र० बा० ३।३५ ] इति ।
न चैवम्, अतो न तत्र धूमः, यस्तु दृश्यते बहलपाण्डरादिरूपः स वाप्पादिरेव न धूम १० इति चेत् कथमिदानी पुरुषातिशय जन्मा व्यापारादिः ! तदन्यतो दृश्यमानस्य च बाप्पादिवत्
तद्विलक्षणात्यात् । अत एव तत्र विमल भव्याहार तद्विदो निवेदयन्ति भूतविशेषे वाप्पादिन्यवहारवत् । ततो न रागादिमति तदन्यव्यापारादिर्यतः ततः पुरुषातिशयप्रतिपत्तियभिचारिणी न भवेत् । एतदेवाइ
परोक्षोऽप्यविनाभावसम्बद्धैर्गुणदोषयोः ।
शास्ौनिवर्तितः शास्त्रकारवत् सम्प्रतीयते ॥ ३ ॥ इति । परोक्षोऽपि प्रत्यक्षाविषयोऽपि गुणवास्तविपरीतश्च सम्प्रतीयते सम्यगवगम्यते । है ! शास्त्रवचनप्रबन्धैः निर्वसितैः निष्पादितैः सामर्थाद् गुणदोषपश्यामिति गम्यते, अन्यनिर्वतितः तैस्तत्परिज्ञानानुपपत्तेः । यारल्यापारोपदर्शन गिदम् । उपलक्षणं चेदं तेन कायन्यापारविशेषैरित्यपि दृष्ट
व्यम् । तैरपि दोषोपशमपरानुग्रह निबन्धनस्तद्विपरीतैश्च गुणवतो दोषवत्तश्च पुरुषविशेषस्य परिमुक्तारे२० फतया परिज्ञानात् । कीदृशैस्तैः स सम्प्रतीयते ? अविनाभावेनान्यथाऽनुपपत्त्या सम्बद्धैः। क!
गुणदोषयोः यो यथार्थदर्शनवैराग्यातिशयपरमवत्सलस्वादिलक्षणो गुणो योऽपि तद्विपर्ययरूपो दोषस्तयोरिति ।
शार्गुणाविनाभावसम्बद्धः भगवान् जिनः । गुणवत्वेन योद्धथ्यरतन्मुखाम्भोजनिर्गतैः ।। १६०५ ॥ विदाकुर्वन्ति विद्वांसस्तेषामपि गुणान्वयम् । दृष्टागमाविरुद्धार्थप्ररूपणतया स्थितेः । १६०६ ॥ प्रत्यक्षं तनिमित्तं च स्मरणाचनुमान्तिमम् । दृष्टं तेन तदर्थस्य न विरोधी हि दृश्यते ॥ १६०७ ॥ तदर्थालम्बनत्वेन तस्यापि प्रतिपत्तितः ।
नाप्यागमेन तस्यापि पूर्वापरविभागिनः ।। १६०८ ॥ १-यपुरुषवत्सल-आ०, ५०। -यपुरुषवत्सकल-प० । २-सम्बन्धः ताः। ३-म्तिकम् आ०, २०, प०॥