________________
३।४ ]
३ प्रवचनप्रस्ताव:
विसंवादरूपेणेत
मणिः ।
बन्धुरेव भवेल्लोके किं रिपुः शक्यकल्पनः || १६०९ ॥ दृष्टागमविरुद्धार्थ विषयैः शासनैस्तथा । दोषयन्तोऽवगन्तव्याः सर्वधैकान्तवादिनः ॥ १६१० ॥ तच्छासनानां तादर्थ्यं प्रागुक्त' वक्ष्यतेऽपि च । देवागमे त एवोक निर्मलम्याय वेदिभिः । १६११ ॥ "स्वन्मत्तामृतबाझानां सर्वथैकान्तवादिनाम् ।
२५५
ताभिमानदग्धानां स्वष्टं दृष्टेन बाध्यते ॥" (आप्तमी० लो० ७] इति ।
भवतु नाम तेषां सद्विरुद्धार्थत्वं न तावता तैस्तन्मणेतॄणां दोषवतापरिज्ञानं परविप्रलम्भनाय गुणवद्भिरपि तस्प्रणयनसम्भवादिति चेत्; न; तद्विप्रलम्भनस्यैव दोषत्वात् । मिथ्याज्ञानोपजननं हि तद्वि- १० प्रलम्भनम् । मिथ्याज्ञानं चानर्थीनिमित्तम् अहिविषादी हारगुडादिविज्ञानवत् । अर्थोपरतिनिबन्धनं च हारगुडादी अहिविषादिज्ञानवत् । अतः कथं तदुपजननं न दोषः परप्रत्ययायकारणत्वात् व्याधादेस्तदुपजननवत् । तस्यापि तत्कथं दोष इति चेत् ? अशुभपुद्गलमाप्ति निमिषत्यादेव । तथा हि-व्याधादेः परविभलम्भनमशुभपुलप्राप्तिनिबन्धनं विप्रलम्भनत्वात् आत्मविप्रलम्भनवत् । दृष्टा खल्वात्मविप्रलग्भनादशुच्यादी शुच्याद्यभिने वशरूपात् तत्प्राप्तिरिति न साध्यवैकल्यमुदाहरणस्य । या चासौ तत्प्राति: १५ सौपायप्रासः घोरदुःखसंसारसरित्पातनिबन्धनीति सिद्धं तन्निबन्धनस्य विप्रलम्भनस्य दोषत्वन् । भवतु नाम ध्याधादेस्ततस्तत्प्रतिर्न शास्त्रकृत योगसामर्थ्येन तत्प्रतिबन्धादिति चेत् विमलम्भनस्यैव कुतो न तेन प्रसियन्धः एवं हि ते महायोगिनो भवन्ति यदि परेषामहितं नानुतिष्ठेयुः तस्मति बन्धनतत्सामर्थ्यमिति चेत्; तत्कार्यप्रतिबन्धेऽपि न भवेदिति किश्चिदेतत् । तम गुणवत्तां मिथ्यार्थ शास्त्रप्रणयनं सम्भवति दोषवतामेव तत्सम्भवादित्युपपन्नं ततो दोषवत्त्वपरिज्ञानं सम्यगर्थाचतो गुणवत्त्व- २० परिज्ञानवत् । शास्त्रकारत्रदित्यत्रैव निदर्शनम् । यथैवमपि अर्हतः सुगता देवान्योऽपि वैद्यकादिशाकारः चिराक्रान्तोऽप तच्छाखैरेव सुविवेचितगुणदोष सम्बद्धः गुणदोषवत्तया सम्प्रतीयते तद्वत्कृतोऽपीत्यर्थः ।
सम्प्रति सर्वथैकान्तवादिनः सुगता दे दोषवत्त्वमेव तद्व्यापारसमधिगम्यमावेद वनाइ - सिद्धहिंसावृतस्यान्ब्रह्मचर्यप्रवृसितः ।
स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥ ४ ॥ इति । . सः सुतादिः प्रतीयते निश्चीयते । कथम् ! प्रत्यस्तमिताशेषदोषः प्रीणनिरवशेषमिथ्याज्ञानकषायम स्कोपले पो नेति । एवं कुतः प्रतीयते ! सिद्ध हिंसानृतस्तेयाब्रह्मचर्यप्रवृचितः ।
१ किं पुनः श-आ०, ब०, प० । २ परप्रव्ययका आ०, ब०, प० । पञ्चन्दनवत् । ४- सपरिज्ञाननिमि-आ०, ब०, प० । ५ सावायमा-प० । ७ मयैवाप्यभ्यतः आ०, ब० । यथैवाप्यभ्यर्हितः प० ।
३ परप्रत्यवायी
६- मविप्र प० ।