SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३१] ३ प्रवचनप्रस्तावः ३१७ नित्यादिरूपाः सर्वेाः प्रत्यभिज्ञानतो यदा । सावी प्रामुपम्यस्तो दिशंपः स्थानिराश्रयः ।।१७८७।। सामान्यविषयात प्रत्यभिज्ञा ततो न चेत् । तत्र नित्यादिरूपत्वं शब्देऽप्यस्त्वेष ते नयः ।। १७८८।। तथा च घटवत्तत्र भेदज्ञानाद्विभेदिनी। 'नित्यत्वादिविशेषोक्तिस्तव स्यादप्रमाणिका ॥१७८९।। 'सर्व' इत्यादिकम् । अत्रैवं व्याख्येयम्-सर्वन्यवहारहेतुत्वात् सर्वार्थाः, शब्दाः, तेषां घटादिवदेव अनादिस्वम्-पुरुषपूर्वकत्वम् 'अन' इति पुरुषपर्यायत्वात्, तदादित्वञ्च तदेव तद्भावाभावनियमात् तस्मिन् सतीति । शेष पूर्ववत् । भेदज्ञानाच्च तत्र भेदाभावे नाभेदोऽपि तज्ज्ञानात, न सत्रादिकमपि तत्प्रत्ययादिति न शब्दो नाम भवेत् । तदाह-'सर्व' इत्यादि । । स विशेषो निरामयो निष्प्रमाणः । कोऽसौ ? यः शम्बघटावाल्पः शब्द इति घटादिरिति चाख्यायमानः अबभासते लोके प्रतीयते । घटादिग्रहणं शब्दवत् तत्राप्यभावस्यैवोपपत्तेः । कीदशोऽसौ ? अन्यया अमावादन्येन भावात्मना प्रकारेण सम्भवी । कदा स निराश्रम: ? सर्बानो भेदादिप्रत्ययानां सर्यो भेदादिरों ग्राह्यो येषामिति म्युत्पत्तेः, तेषामावित्वं माहादानादिकरणत्वम्, अनादिस्वमतद्भावः तस्मिन् सतीति । सिद्धं च तेषां तदनादित्वं ।। सतामपि तव्यवस्थापकत्वाभावात् । ततो निष्प्रमाणत्वेन सर्वेषु नीरूपत्वमेवोपस्थितम् । तदनिच्छता चाभेदवत् शब्दे भेदोऽपि तज्ज्ञानात् प्रतिपत्तव्यः । तत्रेदं स्यात्-'सतोऽपि (सत्यपि) भेदज्ञाने न तस्य भेदः, तस्योपाधिनिबन्धनत्वात्, तदपि 'गव्यक्तिरूपस्य शब्दस्य तव्यक्त्यन्तराबिच्छेदेनाभिन्नतयैव प्रतीते: । तत एवोक्तम् "तत्र इताविभवेऽपि न भिन्ना सम्प्रतीयते । गम्पपस्यन्सरविच्छिन्ना गव्यक्तिरपरा स्फुटा । सेमेकत्वेन वर्मस्य विरेकोपजायते। विशेष विसद्भावो भवेद् व्यञ्जकभेषतः ॥" [मी० श्लो० स्फो० दलो० २२-२३] तत्रोत्तरम् शब्दश्च द् व्यञ्जकाद् भिन्नः शङ्खः पीतादिव स्फुटम् । प्रतीयेत कथं तत्र 'पीतवनादविभ्रमः ॥१७९०।। विभिन्नश्चेन्न गम्येत न गम्पतेव सर्वथा । गम्यागम्यात्मना तस्य यनरंश्याम युज्यते ।।१७९१।। तेमकत्वेन वर्णस्येत्यादि तस्मादय क्तिमत्। अप्रतीतिपथप्राप्ते तस्मिन्नित्युक्त्यसम्भवात् ॥१७९२।। तत्प्रतीतिस्ततो वाच्या द्रुतादिभ्रमजिता। तथा पासंगतं प्राप्तं कौमारिलमिदं वचः ।। १७९३।। "यर्थव तव गत्यादि गम्यमानं छुप्तादिभिः। विशेषेरपि नानेकमेवं वर्गोऽपि नो भवेत् ॥ १पादिपरेन पापिस्वादिपरिभहः । २ पारपेयम् ताथ। ३ कार्यकारणभावनियमादित्ययः । ४सतोऽपि मा०,०प०, ता.।५ गोव्यकि-मा०।६ पीतवारविभ्रम-मा०।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy