________________
१५
२०
३१५
२५
1
तन भेदबुद्धेः नादनिबन्धनत्वम्, तत्वतः तद्भेदादेव तदुपपत्तेः । तात्त्विकत्वञ्च ५ तस्य बाधाभावात् । नहि प्रत्यभिज्ञानात् तस्य बाधः तेन सामान्यविषयतया विद्युदादिवत् तदनुपद्रवात् । अर्थापत्त्या तस्य बाधनम् तया निर्भेदस्यैव प्रतिपत्तेः । सा चेयम-नित्यः शब्दो दर्शनस्य तदुच्चारणस्य परार्थत्वात् । परप्रतीतये हि तस्योच्चारणम् । न चासावुच्चारितोऽयपरिज्ञातवाच्य सम्बन्धः तत्प्रतिपत्तिमावहति अश्रुतपूर्वादपि शब्दमात्रात्तदापत्तेः । न चानित्यत्वे तत्परिज्ञानम्, अश्रुतस्य तदयोगात् श्रुतस्यापि तत्कालेऽनन्ययात् । ततो यदि १० तत्परिज्ञानम् अवश्यम्भाविती कालान्तरावस्थितिः । कथमेवमपि नित्यत्वं द्वित्रादिक्षणा - वस्थितावपि परेशान? हापि पुनः पुनरन्वयात् । अन्य एव तत्कालभावी शब्द इति चेत् कथमन्यस्य सम्बन्धपरिज्ञानमन्यस्य प्रत्यायकत्व - मतिप्रसङगात् ? तदुक्तम्
उत्तरमाह
न्यायविनिश्चयषिवरणे
त्वयापि व्यक्तिभेोऽप्युपेयते । ममापि व्यञ्जकैनविभवन द्धिर्भविष्यति ॥” इति ।
ततस्तदुच्चारणस्य
२ सवर्ण - प्रा० ।
[ मी० श्लो० स्फो० २४-२५]
"न ह्यदृष्टार्यसम्बन्धः शम्बो भवति वाचकः । तथा चेrenragasपि सर्वः सर्व प्रकाशयेत् ॥ सम्बन्धवर्शनं चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञान सिद्धिवेद् ध्रुवं कालान्तरे स्थितिः। अन्यस्मिन् ज्ञातसम्बन्धेन जन्मो वाचको भवेत् । गोशब्दे ज्ञातसम्बन्धे नाश्वशम्यो हि माचकः ॥
[ २४२
[मी० एल० शनि ०२४१-४३] इति । पारायन्यथानुपपत्त्या निष्य एव शब्द इति चेत्;
स
वर्णपदवाक्यानां कालदेशादिभेदिनाम् । सदृशानां मबन्धोऽयं सर्वेषां न विरुध्यते ||४२ || इति ।
स लोकप्रसिद्धः प्रबन्धो वाचकात्मा प्रवाह न विरुद्धयते । केषाम् ? 'वर्णपदवाक्यानाम् । कीदृशानाम् ? देशकालाविभेविनाम् । आदिशब्दात् दुतविलम्बितादिभेदिनामपि । यद्येवं भेदाविशेषात् गोशब्द परिज्ञातसम्बन्धे अश्वशब्दोऽपि वाचको भवेदिति; अनोत्तरम् - सबुशानाम्' इति । क्वचित् सम्बन्धपरिज्ञाने हि भेदिनोऽपि तत्सदृशस्यैव वाचकत्वोपपत्तेः कुतोऽतिप्रसङ्ग इति भावः । ' लौकिकानामेव सदृशानां न विरुद्धभते न ३० वैदिकानाम्' इत्यत्र समाधानम् - सर्वेबास' इति । न हि वैदिका नाम लौकिकेभ्यो विशिष्यते ।
"य एव लौकिकाः त एव after: " [ शाबरभा० १।३।३० ] इति प्रसिद्धेः । ततः सादृश्यबलादपि दर्शनस्य पारायोपपत्तेः न ततः शब्दनित्यत्वप्रतिपत्तिः, अन्यथानुपपत्तेरभावात् । तत्रार्थापत्त्यापि तस्य बाधनम् । 'सर्वेषाम्' इत्यनेन इदमप्यावेदयति । सादृश्य
१ "नियस्तु स्यात् दर्शनस्य परास्थात्"- जैमिनिसू० १११।१८ | न्यायकुमुद० दि० पू० ७०१ ॥