________________
२६
न्यायविनिश्चयविवरण
[२१२ अपि , एवं परचैतन्यस्यापि शरीरादभिन्नस्यैव प्रतिषेधो न भिन्नम्येति कथं मृतप्रतिपत्तिः यतो नास्त्येव अदृश्यत्वेन संशयविषयत्यात् । नित्यत्वस्यापि यदि भावादभिन्नस्यैव प्रतिषेधो भिन्नमप्रतिपिद्धं भवेत् । अस्तु कल्पितमेव तन्न वस्तुत इति चेन ; कुत तत् ?, अप्रतिपत्तेश्चेत् ; अस्ति तदिश्यानुपलब्धेयभावगतिरिति न युक्तम् 'सवम' इत्यादि ।
किञ्च, परमाणूनामपि प्रटेऽमिन्नानामेव प्रतिषेधः पिशाचवत , शक्यों हि तत्रापि दृश्यत्वमभ्युपगम्य निषेधो यायं परमाणुरूपः स्याद् दृश्यः स्यादिनि ।
एवञ्च परमागुम्यो घटस्यान्यस्य सिद्धितः । नैयायिकमतं सुस्यमत्रयव्यनिराकृतः ॥१२७४।। घटोऽणुसञ्चयात्मैव नैक: स्थूलोऽस्ति चेदसन । एकश्चार्य ज्ञानसन्निवेशीत्येवं विनिश्चयान् ।। १६७८ ।। संवृत्या स न तत्त्वाचे स कथं श्यतां यतः ।
तनभेदाल्पिशाचादेश्यत्वमुपगम्यताम ॥१२७९॥ न हि सांवृतस्य दृश्यत्वम् ; दर्शनस्य वस्तुविषयत्वात , सांघृतस्य चावस्तुत्वात् । न चाणुसञ्चयो दर्शनविषयः स्थूलस्यैकस्यैव तद्विपयत्वेनानुभवात् , 'एकश्चायं ज्ञानसन्निवेशीत्येवं १५ विनिश्चयान्' इत्युक्तेः । ततो यदि तदभेदेन दृश्यत्वोपगमात पिशाचे दृश्यानुपलब्धिः पर
माणुष्वपीति तेषामपि तदभिन्नानां प्रतिषेधात् कथं नावयविसिद्धिः ? तदभेदेनापि तत्रादृश्यत्वस्यवोपगमे स एव पिशाचेऽपीति न तस्याभिन्नस्यापि घटादी प्रतिषेधो दृश्यानुपलब्धेरभावान , अन्यतश्च तदनुपगमात् । इदमेवाकलव्य देवैरन्यत्रोक्तम
"अदृश्यानुपलैम्भारेकैकान्तेऽयं न लक्षयेत् । पिशाचो नाहमस्मीति दृश्यादृश्याविवेकधीः ।।" [सिद्धिवि० ५० ३४८] इति ।
अदृश्यानुपलम्भादेवाभिन्नस्य प्रतिषेधे भिन्नस्यापि स्यात् व्याध्यादौ तथा तत्प्रतिपत्तेः । इल्युपपन्नम्-अश्यानुपसम्भस्थायभावसाचनत्वम् । व्याधीत्यादि अन्तरश्लोकः।
कथं पुनरनुमानात् सत्तासाथनं नस्यावस्तुविषयत्वान् ? अवस्तु हि सामान्य तस्य विषयो निदर्शनसमानस्यैव पावकादेम्तन्त्र प्रतिभासनान् । सामान्यस्य च विचार्यमाणस्य वस्तुत्येमानवस्थानात् । सनायाश्च वस्तुरूपत्वादिति चेत् ; कथमिदानी नस्य प्रामाण्यम ? वस्तुनि प्रवर्तनात् , तदपि तष्टिःपयस्य वस्त्वेकत्येनाध्यवसायादिति चेन् ; उन्यते- तदेकत्वं यदि बस्तुर, पमेव; सिद्ध मनुमानस्य तद्विषयत्वम् ? अवस्तुरूपं चेत् ; कथं ततोऽपि तत्र प्रवर्तनमतिप्रसङ्गात ? तस्यापि तदेकत्वेनाध्यवसायादिति चेत् ; न : तत्रापि पूर्ववत्प्रसङ्गादनवस्थापत्तेश्च । किश्चेदं सामान्यस्यावस्तुत्वम् ? सर्वशक्तिकल्यम , तच विचारादिनि चेन् ; सोऽपि न तदेवानुमानम् : तेन तत्र वस्तुत्वस्यैवाध्यवसायात , तस्यापि तल्लिङ्गस्येवासल्लिङ्गस्यापि
। कथममृतप्रति-आ०, १०, प० । २ "घटः"-ता. टि.। ३ गादेकैका-१०, म०, प० । ४ अनुमानस्थ । ५ वस्तुविषयत्वम् ! ६ विचारापि ।
२५