________________
२॥११]
४
२ अनुमानप्रस्ताव
कार्याभावात्प्रसिद्धच हेतुशक्तिनिषेधनम । परस्याप्यनलाभावं धूमाभान जस्पतः ।। १२४ १ ।। नयनादिगुणस्यास्ति दोषेणानुमितेन यत् । विरोधावगतिस्तम्मानश्येऽप्यस्तु तद्गतिः ॥१२७२।। गुणवान्नान नेत्रादिमिथ्याज्ञानोपलम्भनात् । इत्यं विरुसकार्योपलम्भस्याप्युपपत्तितः ॥१२७३।। अदृश्यानुपलम्भस्य संशयायैव कल्पनम् ।
वर्णयन्ति कथं नाम निपुणा वस्तुनिर्णये ॥१२७४॥ इदानीमतीन्द्रिये भावेत्यादिकमेव च्याविम्यासुराह
व्याधिभूतग्रहादीनां विप्रकर्षऽपि गम्यते ।
कृतश्चित्सदसद्भावविरोधप्रभयं तथा ॥१२॥ इनि । गम्यने बुध्यते । किम ? सदालो प्रश्न विवश एथवश्च हेतुफलभायः सदसावविरोधप्रभवम् । कुतः ? कुतश्चित् आकार विशेषादः। कथम ? तथा तेनाऽन्यथानुपपत्तिप्रकारेण । केषाम ? व्याधिभूतग्रहादीनाम् , आदिशब्दात परचैनन्यानामपि । विपकर्षेऽपि अदृश्यत्वेऽपि । तथा हि
अदृश्यस्यापि रोगादेहेतुत्वं कार्यजन्मनि । ततोऽपि तस्य सद्भावमसद्भावं विपर्ययात् ।।१६७५।। आरोग्यादिविरोधच विप्रकऽपि तत्त्वतः ।
प्रतियन्तः प्रतीयन्ते निर्विवाद परीभकाः ।। १२ ७६ यत्पुनरुक्तं धर्मोत्तरेण-"न घटे पिशाचस्प भिन्नम्याभावः साध्यते यतो दृश्या- २० नुपलब्धिः स्यादपि त्वभित्रस्य । एतदुपलम्यमानं रूपं न भवति पिशाच इति तत्रोपलम्यमानत्वमभ्युपगम्प प्रतिषेधः क्रियते पिशाचस्येति दृश्यानुपलब्धिरेव यथा घटस्य दृश्यत्वमभ्युपगम्य यद्यत्र घटः स्यात् दृश्य एव भवेत् , तथा यद्ययं पिशाचः स्यात् दृश्यः स्यादित्येवं दृश्यमानरूपत्वमभ्युपगम्य नित्यत्वं निषिध्यत इति दृश्यानुपलधिरेव ।" [ ] इति । तन्न; घटयच्छरीरेऽपि तस्यामिन्नस्यैव प्रतिषेधप्रसङ्गात् । . न चैवम् , भिन्नस्यैव तत्र तत्कार्यानुपलब्ध्या परीक्षकैः प्रतिभेपान ।
शक्तिहेतु-आ०, ब, प०। २ द्रष्टव्यम्-प्र. बा० ४१३७७ ३ "एवं प्रतिवेश्यस्व नित्यवच्च दृश्यमानात्मत्वमभ्युपगम्प प्रतिषेधः कृता भवति । वस्तुनोऽप्यदृश्वस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते दृश्यात्मत्वमभ्युपगम्य कर्तव्यः । यद्यर्थ दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृश्रो भवेत् । न च दृष्यम्तस्मान्न पिशाच इति दृश्यात्मलाभ्युपगमपूर्वको दृश्यमाने घटादी बलुनि वस्तुनावस्नुनो वा दृश्यस्याश्यस्य च तादात्म्यनिषेधः । तथा च सति यधा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुयलम्भादेव तद्वन् सर्वस्य परस्परपरिवारवतोऽन्यत्र दृश्यमाने निधो दृश्यानुपलम्भादेव ।" -न्या. ब्रिटी• पृ०५१ । ४-चात -भा0, 40, प० ।