________________
न्यायविनिश्चयविवरण
[२।१० अक्षादेस्तदपेक्षत्वमन्यञ्चत्तस्य सिद्धितः । नाक्षादिसिद्धिस्तस्यां वा कथं नातिप्रसज्यते ॥ १२६३ ॥ तसिद्धिरेव तसिद्धिविनाभावतो यनि । हेतुसिद्धिर्भवेत्सान्यसिद्धिरित्यनुमा वृथा' ।। १२६४ ।। ततोऽपि तदपेक्षत्वात् कार्यधर्मान्तरस्य चेत् । सिद्भया नत्मिद्धिरुच्येत प्यादनवस्थितिः ।। १२६५ ।। साक्षात्तत्साधने व्यर्थं तदपेक्षस्यसाधनम् । हेतोरेवोदितात्तस्य तथा साधननिर्णयान ॥ १२६६ ।। अक्षानेस्तनपेक्षत्यस्याभेदे भिद्यते वचः ।
तरसत्वं तदपेक्षत्वमिति साध्यं न वस्तुतः ॥ १२६७ ।। यदि तदपेक्षत्वमक्षायेव न तहि तनपेक्षं तत्कार्यमिति सामानाधिकरण्यं व्यतिरेकात् , अन्यथा हेतुफलभावायोगादिति चेत् ; सल्यमिदं वस्तुवृत्तेन, वचनं नु केवलमपेक्षप्राधान्येनापेक्ष्यमेव दर्शयत् सामानाधिकरण्यमुपदर्शयति । तस्मादुपपन्नम्-अक्षादेस्तत्कार्यन्यतिरेकात् सत्त्वसाधनम् अविनाभावनिस्थयात् । एवमदृश्यस्यापि सत्ता प्रसाध्य तन्त्र परोक्त दपणे प्रत्याचक्षाण आह--
एतेनातीन्द्रिये भावकार्यकारणतागतः ।
तत्सत्ताम्यवहाराणां प्रत्याख्यानं निवारितम् ॥१०॥ इति । निधारितं निराकृतम् । किम् ? प्रत्याख्यानं प्रतिषेधवचनम् । केषाम् ? तत्सत्ताव्यवहाराणां तेषामतीन्द्रियाभावादीनां सत्ता विद्यमानता तद्व्यवहाराः तन्निर्णयादिरूपास्तेषामिति ।
अस्ति तत्प्रत्याख्यानं बौद्धस्य “अन्येषामदृश्यानां हेतुफलभावाभावविरोधासिद्ध" [ ] २० इति वचनात् । कुतस्तन्निवारितम् ? इत्याह-अतीन्द्रिये अदृश्ये अभावश्च कार्यकारणता
च तयोः, उपलक्षणमिदं तेन विरोधस्यापि गतेः प्रतिपत्तेः । केन तद्गतिः । एतेन अनन्तरन्यायेन । तथा हि- इन्द्रियादि हि सत्कार्यात साधितं साधयत्यलम् ।
हेतुमन्य स्वनिप्पत्तेस्तदभावे तदल्ययात् || १२६८ ।। तयोरदृश्ययोरेव कार्यकारणतागतेः । न हेतुफलनिर्णतिस्तनास्ति प्रतिपेधनम् ।। १२६० ।। रूपज्ञानाद्यभावाच यदाक्षादेरमावयित् । अभावोऽयमदृश्यस्य कथन्नैवं प्रसिद्धिमान् ॥ १२५० ।।
१"मा भूतदक्षत्वसिद्धिरेवाक्षादिसिद्धि रक्तदोषात् , अपितु प्राक्तनसाधनात्तदपेक्षल सिद्धधदक्षादिक साधयतीति साधनभेदात् सिद्धिभेदसिद्धेनॊक्तदोष इति चेत् ।" -ता- टि २ "भवतु तदपेश्चत्वसाधनादक्षादिसिद्धिस्तदपि तत्साधयद्दपादिकार्यगतधर्मान्तरं साधयति, तधर्मान्तरमक्षादिकं साधयतीति परम्परया तसिद्धेळ साचादा ! न तावत्सरमश्येत्याहू ।" -सा० दि०। ३-धासिद्धि-श्रा, य० । ४-ध्ये भाव--आ० २०१०