________________
२११२]
२ अनुमान प्रस्तावः
1
तकसाध्यत्वे वस्तुत्वाध्यवसायस्यैव भावात् भिन्नसाध्येन च तस्याविषयीकरणात् । न चावित्रीकृतमवस्तु वस्तु वेति शक्यमवगन्तुम् | नापि प्रत्यक्षं विचारा तस्यापि स्वलक्षणनियतत्वेन तत्राप्रवृत्तेः प्रवृत्तौ वा प्रमेयामायानानुमानं भवेत् । नात्यन्यत्प्रमाणम् ; तद्वयनियमव्याचातान | नाप्यश्रमागम् ततः कस्यचित्तत्त्वनिर्णयायोगात् प्रमाणचिन्तावैफल्यात् । तन्न तस्याचस्तुत्वं कुतश्चिदपि सुनिश्चयम् । निश्चयेऽपि न तस्य वस्त्वेकत्वाध्यवसाय येन प्रवर्तकत्वात् प्रामाण्यमनुमानस्य निगदितोतवान् ।
७
1
भवतु तर्हि संवादादेव वस्तुनि तस्य प्रामाण्यम् सोऽपि तस्मादात्मलाभादिति चेत् : स कुतोऽवमन्तव्यः ? नानुमानान् वस्तुनस्तेनावेदनात् । नापि वस्तुप्रत्यक्षेण; अनुमाने तस्याप्रवृसे । न च तद् द्वयोरेकाविषयत्वे तत इदमिति प्रतिपत्रः संवादः । संवादाच प्रामाण्ये अतिप्रसङ्गमाह -
,
प्रमाणमर्थे संवादाद् भ्रान्तिरध्यवसायतः । इति ।
१५
भ्रान्तिः अतरिंमस्त ग्रहो मणिप्रभामणिज्ञानादिः प्रमाणम् । कुतः ? अर्धे मण्यादी संवादाद् अविप्रतिसारान् । स एव कस्मान् ? अध्यवसायतः । अध्यवसायो य एव दृष्टः स एव प्राप्तः इत्यभिप्रायः तस्मात्तत इति । प्रसिद्ध तत् परस्मान ( 'परस्यापि ) "अविसंवाद नमभिप्रायनिवेदनात् " [ प्र० वा० १।३] इति वचनात् । इष्टमेव तत्र प्रामाण्यं प्रत्यक्षत्वेन तत्कथमतिप्रसङ्ग इति चेत् ? न भ्रान्तेश्वरवानुपपत्तेः । अप्रतिपश्रव्यभिचारस्य न तत्र भ्रान्तिबुद्धिरपीति चेत न तद्दमं प्रत्यनुमानप्रामाण्ये तन्निदर्शनम् । भ्रान्तमपि यथेदं प्रमाणं तथानुमानमपीति भ्रान्तिविदं प्रत्येव तत्तत्र निदर्शनमिति चेत्; इतरं प्रति निरपेक्ष मे यदि तरितीति तथैव तैदिं प्रत्यपि सिद्धयतीति व्यर्थमेतत् "मणिप्रदीप प्रभयोः " [ प्र० वा० २।५७ ] इत्यादि । तद्वदं प्रत्यपि नानुमानखेन निदर्शनं २० विप्रतिपत्तिविपयत्वेन साध्यान्तःपातित्वान्, अतः प्रमाणान्तरमेव सेति कवनातिप्रसङ्गः ? तन संवादादवि प्रामाण्यमनुमानस्य आप तु वस्तुविषयत्वादेव ।
येवं तदेव पावभासित्वमपीति कथमनुमानत्वम् ? लिङ्गजत्वादिति चेत ; न ; तथापि परोक्षलक्षणस्या वैशद्यस्याभावेन तत्त्वानुपपत्तेः । परोक्षं च जैनस्यानुमानम् । एतदेवाह - प्रत्यक्षा प्रसन्नश्चेत् [ तथाऽनभिनिवेशतः ] ||१२|| इति ।
प्रत्यक्षमिव स्पष्टत्वेनाभातीति प्रत्यक्षाभमनुमानं तस्मिन् अप्रसङ्गः प्रखाभावः प्रक्रमादनुमानत्वस्य । ततो यस्तुविषयत्वं तस्य ब्रुवतां तदेव निलु प्रमिति परस्याकूतम । वेदिति तद्योतने । तत्रोनरमाह-" तथानभिनिवेशतः' इति । तथा तेन स्पष्लाभप्रकारेण अनभिनिवेशतः अनध्यवसायात् प्रसङ्ग इति । प्रसङ्गाप्रसङ्गयोः संहितायां समानत्वात् पूर्वत्राप्रसङ्गस्य अत्र च प्रसङ्गस्य सम्बन्धः । न हि वस्तुविषयत्वान तदाभत्वमपि तु अन्तरादेव ३० विशेषा, अन्यथा दूरे कचिन्नरस्य दूरतरे गृद्धाः दूरतमे च योगिनोऽवस्थितस्य एकवस्तुविवयक प्रतिभासमेव विज्ञानं भवेत् न चैवम् स्पष्ट-स्वष्टतर स्पष्टतमभेदेन तद्भावात् । न च सत्र प्रतिप्रतिमासं विषयस्य भेत्र नम्यासाधारणतया बहिरर्थत्वाभावप्रसङ्गान् । अन्तरङ्गात्तु
१०
१ बौद्धस्यापि | २ श्रान्तिविदन् । ३ वस्तुनि । तत्तत्प्रतिपत्तज्ञानविषयतया अनन्य वेद्ययं स्यात् तथा च हिराभावः ।
२५