SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ २अनुमानप्रस्ताव २१५५] किन्तु पुनः तदुषायानुष्ठानस्य पश्चात्, पूर्व तु संसार एच, तदभावे मुक्तरनुपपत्तेः तदपेझात्यात् । मुक्तिः संसारतस्तस्मिन्न चासत्यवकल्पते । पाशयन्धाद्विनिर्मुक्तस्तस्मिन् सत्येव दर्शनात् ।। १४०६ ॥ अविद्याकल्पितास्त्येव संसृतिः प्रागपीति चेत् । तदा तस्माद्विनिर्मुक्ति जीवस्य कथमुच्यताम् ।। १४०७ ॥ न हि संसारनिर्मुक्तो तमोदीपप्रमे इव । निध्याय कचिजीवे युज्येते गृहगर्भवत् ॥ १४०८ ।। सत्त्वेऽपि प्रागवस्तुत्वात्संसृतेर्मुक्तिरेव चेत् । अवस्तुनः कुतो वित्तिर्यदि वस्तुदृशिः पुमान् ॥ १४०९ ॥ कल्पनापि कथं तस्य न चेद्वित्तिः कुतश्चन । वित्तिरेव यतो प्रान्ता कल्पनेति प्रकरुप्यते ।। १४१० ॥ न च प्रमोऽस्ति जीवस्य यतः स्यात्तत्र कल्पनम् । भ्रमे वा तत्र निर्मुक्तिरनादिः कल्प्यतां कथम् ॥ १४११ ।। भ्रमोऽपि विभ्रमादेव माच्यात्माच्योऽपि तादृशात् । अनाविस्तत्पबन्धोऽयमिति चासन्मतं मतम् || १४१२ ।। चेतनादलातास्य व्यपाल रिगे सर ! चेतनस्य च शुद्धस्य तद्वित्तावप्रवर्तनात् ॥ १४१३ ॥ तस्मात्संसारमिच्छद्भिरशुद्धिस्तस्य तात्त्विकी । बक्तव्या प्रागनादिस्सन्निर्वाणं नोपपद्यते ।। १४१४ ।। वस्तुसत्त्वे संसारस्य न निवर्तनं जीवस्वरूपवदिति चेत् ; अवस्तुसत्त्वेऽपि न भवेत् २० तस्यैवोक्तन्यायेनासम्भवात् । ततो निवर्तनं न कचिदिति प्राप्तम् । ततो वस्तुसत एव निवर्तनम् । अनर्थान्तरम्य कथमिति चेत्, न; सस्यापि तद्धतुनिवर्तनेन निवृत्तिदर्शनात् कलधौतद्वत्वाविवत् । ततः सूक्तम्-'पुनर्मुच्यते' इति । पुनरपि कुतो भुच्यते ? अत्राप्युतरम् - 'परिणामासः इति । सम्यग्दर्शनादिपरिणामपरिगृहीतो यत इति । सति तत्परिपाके सद्विरोधिमिथ्यादर्शनादिनिवृत्तेस्तन्निधनपरिक्षयादषवृज्यते इति यावत् । नन्यारमा कर्म तत्फलं संसारो मुक्तिरिति च सत्येव भेदे, न चायमस्ति तदवस्थापनोपायाभावात् । ततोऽद्वैतबोध एव परमार्थः, तस्य स्वत एवाधिगमात 'स्वरूपस्य स्वतो गति" [t० वा० १।६ ] इति वचनादिति चेत् । अत्राह आत्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां बजे1 । इति । अपर इत्यद्वैतबोध उच्यते तस्थाविद्यमानत्यपरत्वात् । स कः फिरूपोऽध्यक्षता स्वसं- ३०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy