________________
न्यायधिनिश्चयविवरणे
[२२५४ तथा च तदेवातीतादेरपि सङ्घटनोपपत्तरुपपन्नम्-'प्रत्यभिज्ञानात्कथञ्चिदसङ्घटनेऽपि तदेकत्वपरिज्ञानम् ।' ततः कथञ्चित्पदस्यान्धत्वाभिधानमन्धतमसानुबन्धादेव न परीक्षाबलादिति निश्चिन्वन्ति विपश्चितः । ततः , सूक्तम्-‘स एवायम् ।' इति । यतस्ततः सुषुप्तादिरेव प्रबुद्ध इति।।
भक्तु तादृशो जीवो न त्वारमा तस्य नित्यशुद्धत्वेन सुषुप्तादिभावानुपपत्तेरिति चेत्, उत्तरम-- ५ 'आत्मा' इति । अत्र सोऽयमिति योजयितव्यम् । तदयमर्थः-स प्रकृतो जीवोऽयं प्रत्यवमर्शेन व्यक्
स्थाप्यमान आत्मा नापरः । कुत एतत् ? उपयोगवान् यतः उपयोगो ज्ञानदर्शनरूपो व्यापारो विद्यते अस्येत्युपयोगवान् । नित्ययोगे तादात्म्यलक्षणे मतुः। एतदुक्तं भवति--आत्मनोऽप्युपयोगवत्त्वमेव लक्षणम् "सत्यं ज्ञानमनन्त अ . ११ इति वचनात् । तस्य च जीव एव दर्शनात् स एवात्मेति तत्र दर्शनमर्षि परमात्माविवेकादेव न स्वतस्तत्त्वात् , "तमेव भान्तमनु . भाति सर्वम्" कठो० ५/१८] इत्याम्नायादिति चेत् न, तत्र दृष्टस्यान्यत्र कल्पनायामनवस्थापत्तेः, तदन्यत्रापि तदनिरावरणात् । आम्नायबाधनान्नेति चेत्, प्रत्यक्षबाधनादाम्नायोक्ते ऽपि न भवेत् । ततो जीव एवात्मा "अनेन जीवनात्मना" | छान्दो० ६।३।२ ] इति जीवामेदेन तस्याम्नायाश्च । आत्माभेदेन जीवस्यैवायमाम्नायो न तदभेदेनात्मन इति चेत्, तस्यैवाम्नाये को दोषः ? जीवादन्यो
नारमा स्यात्, अस्ति चासौ मुक्तरूपः, न च तस्य जीवत्वं प्राणधारणस्याभावात्, सत्येव तस्मिन् १५ जीक्त्वोपपत्तेरिति चेत् न, तस्यापि भूतपूर्वगत्या तत्त्वात, जीस्तिपूर्वो जीव इति व्युत्पत्तः, विग्रह
गतावपि जीविष्यतीति जीव इति व्युत्पादनात । कथं पुनरुपयोगबत्त्वे तस्य सुषुप्यादिः सत्यज्ञानस्वभावस्य तदसम्मवादिति चेन् ! न; कर्मवशात्तस्यापि तदुपपत्तेः । तत्राह--
कर्मणामपि कर्नाऽयं तत्फलस्यापि वेदकः । इति ।
कर्मणां ज्ञानावरणादीनामयं जीवः कर्ता न केवलमुपयोगवानेवेत्यपिशब्दः । ततश्च तेपा २० यत्फलं तत्परिपाकोपनीतं सुंषुप्त्यादिलक्षणं तस्य वेदकस्तदुपतयापि वृत्तेरनुभबिता । न केवलं कनाचिदवेदक इत्यपिशब्दः । परमपि तत्फलं दर्शयति -
संसरत् [परिणामात्तमुच्यते का ततः नः ! ।। ५४ ॥ इति ।
तत्कर्तृत्वादेव परापरशरीरादिपरित्यागोपादानक्रमेण देनतिर्यगादिगतिघु परिभ्रमेदयं जीव इति । तत्कर्तृत्वे निवन्धनमाह-'परिणामात्तः' इति । परिणामो मिथ्यादर्शनादिविफारः तेनात्तः २. परिगृहीतः, ततस्तेषां कर्ता स एव उपयोगबत: कुत इति चेत् ? कर्मभ्य एव । न चैवं परस्पराश्रयः
'कर्मभ्यस्तदर्शनादिस्ततोऽषि कर्माणि' इति, अनादित्वात्तत्प्रबन्धस्य । तस्य च सयुक्तिकत्वेन तृतीये निरूपणात् । न तर्हि कर्मभ्यस्तरकरणस्वभावस्य मुक्तिः तत्स्वभावपरिहाण्या जीवस्यैव परिहाणिम्सकादिति चेत्; आह--'मुच्यते वा ततः पुना' इति । मुच्यते अपवृज्यते ततः कर्मभ्यो जीव: स च न सर्वः किन्तु भव्य एवेति दर्शनार्थं वेति विकल्पवचनम् । मुच्यमानोऽपि न सर्वदा
१-धनादिति आ०, ब०, प०।२ मुक्तस्यापि । ३ जीवत्वात् ।४ भूतनशरीरवारणार्य गतिः विग्रहगतिः । ५ सुषुप्तादि- ताक, ब०।