SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ २२५३] २ अनुमानप्रस्ताषः यदा भव्य न तद्वाह्यं यदा ग्राम न तत्तथा । अनुमागम्यरूपेण भव्यं तन्त्र च वस्तु तत् ।। १४०३ ॥ इति । समकालातु तज्जन्म न त्वयैवोपगम्यते । तस्मादहेतुकं वस्तु ततश्च ध्रुवमापतेत् ।। १४०४ ।। नित्यत्यमेवं तद्ध्वंसप्रयत्नादप्यवस्थितम् । प्रज्ञाकरपदं व्यर्थं त्वयि शाक्य प्रकल्पयेत् ।। १४०५ ॥ न वस्तुतः किंचित् कस्यचित् कार्य कारणं नित्यमनित्यमन्यद्वा, सकलविकल्यापकान्तस्याद्वैतस्यैव भावात् । तदभ्युपगमस्तु संवृत्यैवेति चेत्, नविय लोकबुद्धिरेख, __ "केवलं लोकवुद्धथैव बामचिन्ता प्रतन्यते ।" [ प्र० बा०२।२१९ ] इति वचनात, तथा च कवमतीतादेरवस्तुत्वम् वस्तुतयैव तत्र लोकयुद्धंभावात् । भवत्वेवं तथापि कथं प्रत्यभि- १८ ज्ञानात्तदेकत्वम् ? कथं च न स्यात् ? असल्यपि तस्मिंस्तस्य भावात् लूनपुनरुत्पन्ननखकेशादाविति चेत्, अक्षज्ञानादपि कथं कचित्पीतादिः ? तदभावेऽपि शुक्लशङ्खदौ तस्य भावात् । निर्वाधादेव ततस्तद्भावो न सर्वस्मात्, बाधितञ्च प्रकृतं पुनाविना शुक्लप्रतिभासेनेति चेत्; न; प्रत्यभिज्ञानेऽपि समानत्वात् । लालपुनारकलेशी fi ५ मा ! मध्ये लूनतादर्शनमिति चेत् । ननु लूनता नाम विच्छेदः . स च पूर्वस्योत्तरेणासञ्चटनम् । तच्च लूनवदन्यत्रापि समानं तत्कथं कचिदपि १५ तस्य निर्वाधित्वम् ? तदुक्तम् "लूनता नाम विच्छेदः परासकटन स च । ततः पूर्वपरित्यागाद्वित्तिा साटिते कुतः॥ असटितरष्टिश्च समा दार्टान्तिकेतरे ।" [ R० वातिकमल० ४।१९७ । इति चेत्, न: असङ्घटितत्वस्य दार्टान्तिके कश्चिदेवावगमान्न सर्वथा । न च तेन क- २० ञ्चिदेकत्यप्रत्यभिज्ञानस्य बाधनम् : अविरोधात् । अथ कथञ्चिदिति ने क्षम्यते तस्यान्धपदत्वात्। न हि प्रत्यभिज्ञानमपि तदाकारयोरपि स इत्ययमिति चासङ्घटितयोरेवावभासनादेकत्वस्यानुपपत्तेः; तद्पत्याच प्रत्यभिज्ञानस्य । न हि स इति प्रत्यभिज्ञानं स्मरणत्वात् । नाप्ययमिति प्रत्यक्षत्वात् । तदपि मा भूदिति चेत् । कथं तहविमुक्तम्-"एकार्थक्रियाकारितयकत्वं प्रत्यभिज्ञानविषयो न तत्त्वतः ।" [प्र. वार्तिकाल० ११९७ ] इति ? सत्येव तस्मिंस्तद्विषयचिन्तनस्योपपत्तेः । तदपि कल्पनादेव २५ न तत्वत इति चेत् ; ननु तदपि प्रत्यभिज्ञानमेय योऽयं स इति स एवायमित्ययमाकार इस्युपजमनात्, तच्च कथञ्चिद्वादविद्वेष नास्ति । तत्कथम सतवासतः परिकल्पनम् ! तदपि परिकल्पनादेवेति चेत् : न; अनवस्थाप्रसमात् । ततो दूर गत्वापि तत्त्वत एव सङ्घटिताकारं तदङ्गीकर्तव्यम् । ..- -. --.---.- ... १-पपद्यते आ०, ब०प०।२ पीतादेत- आय,ब०प० । ३-दतः स आ०, ब०, प० । ४ 'कथभिदित्यन्धपदमेतत्"-हेतुवि०पू०८४५ रमित्यु- आ०, ब०, ५। ६ -सल्येवासआग, १०, प०।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy