SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ न्यायचिनिश्रयवियरणे [२०५३ "यदातीतं न तद्ग्राह्य यदा ग्राखं न तत्तथा ।। स्मर्यमाणेन रूपेण तदतीतं न वस्तु तत् ॥ [ १० वार्तिकाल. ११९७] इति । तत्कथमवस्तुनैकत्वं वस्तुनः प्रत्यक्षविषयस्येति चेत् ! न; सचेतनादिरूपेणानुमवविषयस्यैव तेनं ग्रहणात्; तस्य च वस्तुत्वात् । कथमिदानीमतद्विषयस्यातीतत्वस्य तेन ग्रहणमिति चेत् ? भवतु तावता तस्यास्मरणत्वम् अपूर्वार्थत्वात् । तदेव कथं स्मरणमस्मरणञ्चेति चेत् ! "तदेव स्वरूपे प्रमाणमितरत्राप्रमाणमितिवत्" [ ] इति नमः । तत: प्रमाणमेव स्मरणं कथञ्चिदपूर्वार्थत्यादविर्सवादाच । अस्ति हि तत्राविसंवादः, ततोऽपि प्रवृत्तस्य विषयप्राप्तेः । कथमतीतम्य प्राप्तिः ? कथं वर्तमानस्य ? प्राप्तिकाले तस्याप्यभावात् । प्राप्त इत्यभिभायादिति चेत्, न; इतरत्रापि तुल्यत्वात् । सांवृतमेवैवं स्मरणस्य प्रामाण्यमिति चेत्, प्रत्यक्षस्थापि स्यात् । तदपि सादृशमेव वस्तुत इति चेत्, नेदानीमतीतस्यैवावस्तुत्वं वर्तमानस्यापि तत्त्वात् । तत्कुतस्तत्रैव तन्निर्बन्धः । ततस्सदेवातीतमषि वर्तमानदिति कथं न तदेकत्वं प्रत्यक्षविषयस्य ? तस्मादनालोचितवचनमेवेदम्-- "स्मर्यमाणेन रूपेण तदतीतं न वस्तु तत्" [प्र० वार्तिकाल ] इति । असत्यपि वस्तुत्वं कथन तदेकत्वं तद्वतद्गतस्य तस्याप्यवस्तुत्वात् घर्मिरूपानुसारित्वाद्धर्मस्य । नैकान्तेनावस्तुवं वस्तुभूत वर्तमानपव्यगतत्वेन वस्तुत्वस्यापि भावादिति चेत्, न तर्हि तदेकमेकत्वं भवत्, अपि त्वतीतगतमन्यवस्तुरूपम् अन्यच्च वर्तमानगत वस्तुभूतमिति भिन्नस्यैवोपपत्तेः । तन्नातीतेतरयोरेकरवं तस्यैवैकस्यासम्भवात् । तदुक्तम् "यदि धर्मयशेन स्यातस्यासत्यतया स्थितिः । एकमेव तदातीतं बर्तमानतया मृषा ।।" [प्र० वार्तिकाल ० ४।१९७ ] इति । इति चेत; उच्यते अवस्तुत्वादतीतस्य तदैक्यं चेन्न वस्तुनः । तद्धतुत्वं कथं तस्य वर्तमानस्य करप्यताम् ।। १३९८ ॥ अवस्तुनोऽपि हेतुत्वे हेतुत्वं वस्तुलक्षणम् । अर्थक्रियासमर्थं यत्तत्सदित्युच्यते कथम् ॥ १३९९ ।। अतीतं चेन्न तद्धेतुस्तदर्जातचेतनात् । अतद्पादतकार्यात्माभवानुमिति: कथम् ॥ १४०० ।। कुतो वा वस्तुनो जन्म मध्याच्चेद्वस्तु तत्कुतः। प्रत्यक्षगोचरत्वस्याभावात्तत्राप्यतीतयत् ॥ १४०१ ।। पश्चात्तद्गोचरत्वाच्चेद्वस्तु तत्पतिवाञ्छितम् । तन्न तत्रापि यद्वक्तुमेवं शक्यं मनीषिणाम् ॥ १४०२ ॥ १ वस्तुतः आग, ब,प० । २ स्मरणेन | ३ अस्ल्बिह आ०, ब०.५०। ४"प्रत्यक्षविषयस्य" -ता०टिल। ५विता "यदि धर्मवशेनास्याः सत्यासत्यतया स्थितिः । वर्तमानतया सत्याऽवर्तमानतया मृषा ।।"६-प्र० ३। प्र० वार्तिकालय
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy