________________
१०
१५
९२
न्यायविनिश्वयविवरणे
[ २२५५
वेदनविषयतां ब्रजेत् श्रप्नुयात् ? न कश्चित् । सकलविकल्पातीतस्य 'तद्जनात् केन तत्राप इति ! अत्रोत्तरम् - आस्मादि। आदिशब्देन कर्मादि, तस्मादिये व्यतिरेको व्यावृत्तिरध्यक्षतायास्तेनेति । इवार्थगर्भोऽत्र पञ्चमीतत्पुरुषः । तदयमर्थः .
२०
भेदरूपायथात्मारभ्यक्षं विनिते ।
तथोक्तरूपादद्वैतात्तदसम्प्रतिपत्तितः ॥ १४१५ ।। सर्वनैरात्म्यमायातं तस्मादद्वैतवादिनाम् ।
त प्रमाणशून्यत्वात्प्रागेव प्रतिवारितम् ।। १४१६ ।।
भवतु नीलघवादिभिराकारैवित्रस्यैव तस्य तद्वजनमिति चेत्, सिद्धस्तर्हि जीवो युगपदव क्रमेणापि बोद्यात्मनधित्रस्यानिषेधात् तस्यैव परमार्थतो जीवत्वात् । तदाह
नानायं क्रमशो वृत्तेः [ न वेदत्राभिधास्यते ] ॥ ५५ ॥ इति ।
अयं प्रतीयमानो बोधमा नाना कथश्चिदकमहादिपर्यायैः शबलः । कुतः वृत्तेः प्रवृत्तेः । कीदृशैः क्रमशः क्रमसाफल्येन भवद्भिरिति । नास्येव तादृशो बोधः प्रत्यक्षतस्तस्याग्रहणात् तत्र सन्निहितस्यैव सच्चेतना देरयभासनात् न कालव्यापिनः तस्य मरणावधेर्भहणप्रसङ्गात् । तदुक्तम् -
7
"यदि कालकलाव्यापि वस्तुग्रहणमक्षतः ।
सर्व कालकालम्बे ग्रहः स्यान्मरणावधेः ॥" [ प्र० वार्तिकाल० ४११९७ ]
इति चेत्; अत्राह-न येत् अत्राभिधास्यते । न चेत् न यदि क्रमशवलो बोधः, अत्र एतस्मिन् अक्रमशबले बोधात्मनि अभिधा तदस्तित्ववादः अस्यते निराक्रियते तत्राषि देशव्यापिनि प्रत्यक्षस्यावृतेः ।
यदि देशकाव्यापि वस्तुग्रहणमक्षतः ।
सर्वदेशकालम्बे महः स्यात्सागराऽवधेः || १४१७ ॥
इति दोषात् । योम्यतया नियमस्येतरत्रापि सुकरत्वात् । प्रत्यक्षायोग्यस्य च तद्गतस्यानुमानात्प्रतिपतेरद्वैतभागवत् । न तत्रापि 'नानुमानम् - चित्रप्रतिभासाप्येकैव बुद्धिरशक्यविवेचनत्वात् ' इति तस्य दर्शनात् । तेनापि विप्रतिपत्तिरेव निवार्यते न तद्भागस्य ग्रहणम् प्रत्यक्षत एव सर्वात्मना तस्य ग्रहणादिति चेत् । न विप्रतिपत्तिविवेकस्याग्रहणात, महणेऽनुमानस्य वैफल्यात् । ततोऽनुमानादेव तस्य प्रतिपतिः तद्वदनाद्यनन्तत्वस्थापि । ततो युक्तं प्राणादिमत्त्वात् परिणामिन एवात्मनः साधनं न कूटस्थस्य नापि विज्ञानसन्तानस्य तत्र तस्य विरुद्धत्वात् ।
२५
परिणामिन्यवि विरुतु एवायं शरीरोपक्लप्तादेव चैतन्या दुत्पत्तेरिति चाकः । तदेवाह --
१ तत्परिक्षा आ०, ब०, प० । २ तस्मादेव प० । ३ सत्रार्थी आ०, ब०, प० । ४ " चित्रप्रतिभासापि बुद्धिरेकैव पवित्रणित्वास शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धलादयः " प्र० बार्तिकाल० पू० ३९५ । ५ वैफल्यासः आ०, ब०, प० । ६ नापि शानआ०, ब०, प० ।