________________
अवतरणसूची
४२९
विवियन्न इति
मो. ११३४ली. ३७, ३५३ ।
लिभाभावाञ्च
२०१७]
१
४
४००
भाग पृह
भाग पूस मिकरूपयोनयः शम्दाः [ ] विविधानुविधानस्य (प्रमाणसं स्त्र श्लो.४] १ १६२
२२३९२,११५३३, ११५८२ ३२४ : विशियमुखसंपर स्थाई विकरूपाः शब्दयोनयः [ ] २ ३२३ । [प्र. वा. १२३४] २ ३४१ विकल्पो प्रामाहकोल्लेखनोत्पत्तिमान् । विशेषं कुरुते हेतुः [
[प्र.पातिकाल. ३।३३०] १ २७१ । विशेषग्रहणाभाषादेको विकल्पो ऽस्तुनि सो [ ] १ ३१४ | मो. श्लो, आकृति, श्लो. ७३] २ ७९ विकारात्मक हि जीवस्याभ्युए.
विशेषमयमथान्यत्र [प्र.शा.भा. १।४२२] १ ४६४ | [प्र.वार्तिका ३।३३०] १ २६१ विग्रहगतौ कर्मयोगः [त.सू. २२२५] २ १०२ | विशेषणं विशेष्पञ्च
[म, वार्तिकाल. २०१४५] १।१६०; १ ३९६ . [मी.लो. १३११४ली, ४७] १ ५४६ विशेररूपतो येऽपि विशात देतं विशेनं [ ] १ ३५३ . मी. श्ली, आकृति. ६८] १ ४५५ विज्ञान विशनरूपतयापि[प्र.बा.१२०९२ विशनान्तरमरे बृहदा, ४।५।२] २ १९ [वैशे, सू० १।२।१७] १ ४५१ विततार्था नीलादिविकल्पा [ १ ५२२ | विषयग्रहणधमों विज्ञानस्या वित्तेविषयनिर्मास- [सिद्धिवि.प्र.परि] १ २३१ |
२३१ | विषयविषयसन्निपातानन्तरं विद्यां चाविद्याञ्च [ईशा.लो. ११] १ ३१० [ल्धी. स्व. श्लो. ५] १ ६६ विद्या विद्यन्ये [३] अप्युपायो ।
विषयव्यपदेशाच्च [
] १ २८७ ब्रहासि.व्या.पू. १३] १ ३१० | यिनुपपत्तिरिति हेतुः [प्रश.यो. पृ. ४६] १ ३७४ चिदुर्वा वायो हेतुरेव हि केवला.
| वृद्धिरादेच [पा. सू. १३१४१] [प्र. वा. ३।२६] २११७८; २ २३७ वेदे कतुरभावात्तदोपशद्वेष [ ]२ ३३४ विधानमेष वैकल्य- [बहरसि. २।४] १ ३४६, नए सशरीरस्य प्रियाप्रिययो विविधेया सत्त्वव्यवच्छेद
[छान्दो, ८।१।२११] २ २७६ प्रसि.पू.४७] १ ४६२ | व्यङ्गयाना नेतदस्तीति [मी.रलो. शम्दनि. विनापि परमाणना [प्र.वार्तिकाल.१।९१] २ १४६
बलो. २१६) २ ३०७ विभुस्वावयथाभाषी
व्यत्यत्पत्वमहावे च [मी. दलो. शब्दनि. मी.लो.वन.लो.३१] २१४६; २ ७८
दलो. २१४]
२ ३०७ विभ्रमे विभ्रमे तेषां [भ्यायवि.लो.५४११ २३० । व्यक्तिशस्त्यनुरोधतः मी. श्लो.] २ ७८ विमूढो लघुत्तेर्वा [प्र. वा. २११३३] १ ९३ व्यक्तिष्वेव हि सामान्य विमृश्य पक्षप्रतिपक्षाभ्यो
[मी. सी. आय. श्लो. २५] ३ ३८ न्यायसू० १११४१] १ ४९ | | व्यक्ति वेत्र च सामान्य [मी. इलो. विरुधर्माभ्यासेन [
१ १२४ [मी. श्लो, आकृति. श्लो. २५] २१६२, २ ७७ विरुद्ध हेतुमुद्भाच्य [
] २ २३६ व्यक्तित्वप्रसिद्धिः [प्र. वा. २।५४१) १ १९९ निरोधः शान्तता मणीतता[ ] २ ३४६ । व्यक्तीनां माबोन तासां विरोशनोभयैकारम्ब [आप्तमी. इको. ३] १ ४६९ [प्र. वार्तिकाल. २१२६] ११४३ विवक्षया मुख्यगुण- [बहत्त्व, श्लो, २५] १ १६३ व्यतिरिक्तस्य लगावे विवक्षाजम्मानः शब्दास्तामेव [ ]२ ६८ [प्र. वार्तिकाल. ३।३३३] १ ३९६ विवक्षातःकारकाणि [जैने.महा.११४।४१]? ५७ व्यभिचारान बातादिधर्मः विषक्षापरतत्रत्वान [प्र. वा. १११८] २ ७६ : [म. वा. ११५०