SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [२२५ "प्रतिमासो धियां भिन्नः समाना इति तद्ग्रहात् ।" [प्र० वा ०३।१०६] इति । तत्कथं स एव तदेवैकं संवृतिनिबन्धनमभिदध्यादिति चेत् ? स एवेदं प्रष्टव्यो य एवं स्ववाम्बिरुदमरुणद्धि। स्यान्मतम्-नासौ संवृतिवेदनेऽप्येकभनेकसाधारणमाह यतः स्वबचनविरोधः । किं तहिं ! खण्डादीनामतद्धेतुफलापोहोन, जीव ते मालो पा गजरकारोवरसाद । तस्यापि तेभ्यो भेदे तदपोहशब्देन सामान्यमेव योगप्रसिद्धमभिहितं भवेत् । अभेदेऽपि मीमांस[क]परिकल्पितम् । तदुक्तम् "अगोनिवृतिः सामान्य वाच्यं यः परिकल्पितम् । गोत्वमेव च तैरुक्तमगोऽपोहगिरा स्फुटम् ॥" [मी०इलो अपोह० श्लो० १] १० इत्यपि न चोधम् ; तेभ्यस्तस्य तत्त्वान्यत्याभ्यामवाच्यत्वात् । अवस्तुरूपा हि खण्डादयस्तसामान्यञ्च, उभयेषामप्यपोहकल्पितत्वात् । न च तेषामन्योन्यं तत्त्वमन्यत्वं वा; यस्तुष्वेव तद्विकल्पोपपत्तेः । "वस्तुन्येष विकल्पः स्यात्" [ ] इत्यादिवचनात् । ततस्तत्र भेदाभेदाभ्यां दोषोपकल्पनं परमतानभिज्ञानं पिशुनयतीति । तदेवाइ अतद्ध तुफलापोहः सामान्यं चेदपोहिनाम् । सन्दर्यते तथा बुद्ध्या [न तथाऽप्रतिपचितः] ॥ २५ ॥ इति । हेतुश्च फलञ्च हेतुफले तद्विवक्षिते खण्डाविवाहादिलक्षणे हेतुफले येषामन्येषां खण्डादीनां ते तद्धतुफला न तऽतुफला अतद्धतुफलाः कादयस्तेषामपोहः सामान्य गोत्त्वादि नापरम् । केषाम् ? अपोहिनाम् विजातीयविशेषक्तां खण्डादीनाम् । कुत एतत् ? सन्दश्यते सम्यग बाधितत्वेन प्रकाश्यते सामान्यम् । तथा तेन वदपोहप्रकारेण, बुद्धथा विकल्पवित्यो यतः । चेत् २० शब्दः पराकूतयोतने । तत्रोत्तरमाह-न तथाऽतिपत्तितः इति । न नास्ति परोक्तम् । कस्मात् ? तथा तेन तदपोहरूपप्रकारेण | अप्रतिपत्तितोऽपरिज्ञानात् सामान्यस्य । तथा तत्प्रतिपत्तिर्हि न तत एव सामान्यज्ञानात् ; तथैवानिश्चयात् । न हि सदेव तद्विषयस्यापोहरूपैंता निश्चिनोति; निर्विवादापत्तेः । विचारात्तस्य ताप्यमिति चेत् ; कुतएतत् ! तस्य निश्चयरूप त्वात् ; न तज्ज्ञानस्यापि सविकल्पत्वेन तदविशेषात् । निश्चितस्यापि निश्चयान्तरापेक्षणे अनवस्थान २५ तत्रापि तदन्तरापेक्षणात् । विचारश्च सामान्यज्ञानस्यान्यतो ऽसम्भवादेव अवतरति । न चोसावस्ति सादृश्यविशेषादपि तदुपपत्तेः । सोऽपि नैयायिकादिसामान्यवत् भेदाभेदाभ्यां परिचिन्त्यमानो न सम्भवत्येवेति चेत्; उच्यते अपोहो यदि कैदिर्न समः खण्डमुण्डयोः । असमानात् कथं तस्मात् समानप्रत्ययो भवेत् ।।१३४७|| १-ल्पसंत्रि--मा, ब०,५० 1 २ च शब्दः श्रा०,२०प.1 ३-व सन्निश्च-मा..., प० । ४-खानिश्चि-आ.ब.ए. 1५ सामान्यस्य । ६ अपोहरूपत्वम् | ७ एतस्य भाव.प० । ८-नद्विचा मा.., प.। ९ सामान्यज्ञानस्य अन्यतो सम्भवः । १० सादृश्यविशेषोऽपि । ११ कादिः मा०,०,०।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy