________________
न्यायविनिश्चयत्रिधरपणे
[२।१४
प्रथमस्यापि तत एव तत्वोपपत्तेः । तथा च प्रत्यक्षमेव तद् गत्यन्तराभावादिति सिद्धं तस्य स्पप्रज्ञानेनैकविषयत्यम् । ततो यदुसम-'यद्यस्माद् भिन्त्रप्रतिभासं न तत्ते नैकविषयं यथा रूपज्ञानाद्रसाविज्ञानम् , मित्रप्रतिभासं चानुमान प्रत्यक्षात् ।' [ ] इति ;
तन्निपिद्धम् ; दूरवृक्षत्रेदनेन व्यभिचारान् , तस्यास्पष्टात्रभासित्वेन आसन्नतदनान ५ मिन्नप्रतिभासित्रेऽपि तदेकार्थत्वान । देव दरोयाना
तस्मानुमितरर्थविषयत्वनिराकृतिः ।
प्रतिभासभिवायाः किमेकस्यानेकतो ग्रहात् ॥ १४ ॥ इति । अनुमितेः अनुमानस्य अर्थविषयत्वनिराकृतिः वस्तुप्रतिभासवस्वप्रत्याख्यानम् । कुतः ? प्रतिभासभिवायाः प्रतिभासस्य तदाकारस्य भिदा भेदो स्पष्टतालक्षणः तस्याः । १० किम् य । कस्मान् ? तस्मात् अनन्तरोत्तात् । कस्मान् ? एकस्यानेकतो ग्रहात् ।
एकस्य पादपादेग्नेकतोऽनेक्रेनास्पप्रास्पष्टतरादिरूपेण अनेकेन वा ज्ञानेनास्पशानिप्रतिभासिना महर्ण ग्रहस्तस्मात् । तदुक्तं भवति-दूरभूमहादिक्षानेन प्रतिभासभेश्य व्यभिचारात न ततः तन्निराकृतिरिति । यदि प्रत्यनेकार्थमनुमान गृहीतग्राहित्यात कथं प्रमागम ? क्षणश्यादेरतद्विषय
स्यापि ग्रहणादिति चेत । न तस्यातद्विफ्यत्वे तद्विपर्ययस्य तद्विपयन्त्र स्थान गत्यन्तराभावान, ., तथा च सुतरामप्रामाण्यमनुमानम्य तेन बाधनान , प्रत्यक्षस्य वा "तत्यानं "लेन बाधनान ।
न चैतन्याग्यं तदप्रामाण्ये नम्रॅचाभात्रप्रसङ्गान तत्पूर्वकत्वात । तन्न भणयादरतद्विपयत्वं यतोऽपूर्वार्थत्वमनुमानस्येति चन ; मा भून , तथापि नाप्रामाण्यं यथार्थत्यान । अपूर्वार्थमेव ततोऽपि प्रमाणं नापरमिति चेन ; कुत एतत् ? तत एत्र प्रयोजनादिति चेन ; किं तत्प्रयोजनम् ? अधिगमश्चेत् ; न; तस्यानुमानेऽपि भावान् । परितोषोऽनेन व्याख्यातः । प्रवृत्तिरिति चेन ; न तर्हि स्वसंवेदनं प्रमाणम् , ततोऽपि तदभावान् । क चेयं प्रत्यक्षात प्रवृत्तिः ? न क्षणे तस्य प्रवृत्तिकालेऽनन्वयान । नापि सन्ताने : तस्य तेनाग्रहणात् । ग्रहणेऽपि नापूर्वार्थत्वम् ; पूर्वमपि तस्यान्यतोऽधिगमात इत्यपूर्वार्थ प्रमाणात प्रत्याभमप्यप्रमाणं प्राप्तम् । अर्थाधिगमातु प्रामाण्यं लानुमानेऽपि प्रानिकूल्यमुट्योययति ।
किच, कथनि दपूर्वार्थमेवानुमानं तद्विषयस्य क्षणक्षयादेः प्रत्यक्षेणाग्रहणान . न .. तावता तद्विपर्ययम्य तेन ग्रहणं नटुभयधर्मसाधारणस्य नीलादेरेब' ग्रहणात् सदसत्त्वसाधारणश्येय
भ्रान्त्या । न हि तया तद्विपन्नसत्वग्रहणम ; भ्रान्तित्वापत्तेः । नाप्यसरवत्य बेदनम: अप्रवृत्ति प्रसङ्गात । न हि तत एव तद्विषयम्यासत्त्वं प्रतिपद्यमानः सर्थितया प्रवर्तितुमर्हति । प्रतिपद्यमानोऽपि सत्चसमारोपात प्रवर्तत इति चेत् : न; "तस्त्राप्रबेदनाम । प्रबेदनेऽपि तद्विपयन्यायसत्त्व यदि तत एबागम्येत स एय प्रवृत्त्यभावः । तत्रापि तत्समारोपकल्पनायामनवस्थापत्तिः । ततः सदसत्वसाधारणं नीलधवलानिकमेव भ्रान्तेपियः तद्वत् प्रत्यक्षस्थापि अणभङ्गतद्विपर्यय
१ क्षणक्षयादेः प्रत्यक्षाविषयत्वे । २ नित्यत्वादेः। ३ नित्यत्वादिग्राहिणा प्रत्यक्षेण । ४ अप्रामाण्यम् । ५ क्षणिकत्वादिग्राहिणाऽनुमानेन । ६ प्रत्यक्षपूर्वकरयान् । यथार्थवादपि । ८ प्रत्यभावान् । नित्यवादेः। १५ सयसमारोयल्प |