________________
२।१५]
२ अनुमानप्रस्ताव साधारणमिति कथं तदविंगतार्थमनुमान यतः प्रामाण्यं न भवेत् ? असायविषयत्वं प्रत्यक्षस्य कथं ततो व्याप्तिग्रहणमिति चेत ? न; विपश्ये बांधकसामादेव तन्महणात् । साध्यविपयत्वे तु तस्य किमर्थमनुमानम् ? समारोपन्यवच्छेदार्थमिति चन् ; तदभाये कि न भवेततो विषयपरिज्ञानमिति चेत् ; व्यामिवेदन कश्रम ? तदपि तद्वयवच्छेदादेवेति चेन ; न ; चक्रकात्-सति तद्वयवच्छेदे तद्वेदनम , ततोऽनुमानम , नतस्तद्वयवच्छेद इति । ततो नीलादेः प्रत्यभावगतस्यैव क्षणभङ्गादि- ५ विशिष्यतया अनुमानतो निर्णयाटुपपन्नं तस्य नदेकार्थत्वमपूर्वार्थत्वचेति वस्तुविषयमेवानुमानम् । कथमेतत् ? कथं च न स्यात् ? सम्बन्धापरिज्ञानात् । तथा हि-न साध्यसाधनयोरपरिज्ञाने सम्बन्धपरिक्षानम् : तस्य तत्पूर्वकत्वान् । परिज्ञानेऽपि न निर्विकल्पेन तत्परिज्ञानम् ; 'इदमत्र प्रतिवद्धम इत्यपरामर्शान । नापि तजन्मना विकल्पना तत्काले साध्यसाधनयोग्तदर्शनस्य च व्यपगमात् । विकल्पोपनीतयोस्तत्परिक्षाने कथं बस्तुगतः सम्बन्धः, तदुपनीतयोग्यस्तुत्वान् ? १० भवदपि तत्परिज्ञानं न सामरोन ; साध्यसाधनवस्तूनामानन्यान् अनन्तेनापि कालेन तदसम्भवात् । नायकदेशेन : फलाभावान । अनुमानं हि तत्कसम , न च यत्रैव तत्परिज्ञानं तत्रैवानुमानं सम्बन्धज्ञानादेव साध्यसिद्धः । नाप्यन्यत्र ; तत्र तत्साधनादेरभावात , अन्यतश्च तद. नुपपत्ते । सम्बन्धप्रतिपत्तिनिवन्धनस्य च प्रकारान्तरस्याभावादिति चेत ; किमिदानीमनुमानमेत्र नेच्छेन ? तथा चेत् । न कुतचिदभिमतसिद्धिः । निवेदितचैतत् । इन्छतोऽपि सदवस्तुविषय- १५ मेवेति चेत् । न ; अवस्तुन्वपि मम्बन्धापरिक्षाने नदनुपपत्तेः। तत्परिनानस्य चोक्तनीत्या तत्राप्यसम्भवात् । किमर्थ बा तदनुमानम ? व्यवहारार्थमिति चेन् । न ; व्यवहारस्याबस्तुन्य. सम्भवान् मरीचिकातोयादिवन । वस्तुन्येबासी तत्रानुमानस्य प्रतिगन्धादिति चेत् ; न ; तत्परिज्ञाने ऽपि पूर्वचषात् । न दोपः, देशकालातिविशेषपरामर्शमन्तेरणापि 'ईशमीर शप्रतिबद्धम्' इति कुतश्चित्प्रतिपसे? | नापि थैकल्यमनुमानस्च पुनस्तारशादेव विशेषालिङ्गितालिङ्गाल्लिङ्गि- २० विशेषस्य प्रतिपत्तेरिति चेत् ; सिद्वं सर्हि वस्तुष्वेव प्रतिबन्धपरिज्ञानमनुमानस्य च साफल्यम् । एतदेयाह
समानपरिणामात्मसम्बन्धप्रसिपशितः।
सम्राशक्तिफलाभाची न स्यातां लिङ्गलिङ्गिनीः ॥१५।। इति । समानः सरशः स चासी परिणामश्च विवर्तः स एवात्मा स्वभावस्तेन सम्यन्धरयाविनाभात्रन्य प्रतिपतितः परिज्ञानात् । केयोन्तत्यतिपलितः ? इत्याह-लिङ्गलिङ्गिनो लिङ्गस्य धृमादे लिङ्गिनश्च पावकादेः । तत: किम ? इत्याह-जन तस्यो प्रतिपत्ती तत्रानुमाने चाशक्तिश्च फलाभावश्च न स्याता न भवताम । समानमहणेनात्यन्तवैलक्षण्यं स्वलक्षणानां प्रत्युक्तम् , तथाविधाना नोवामप्रतिपत्तेः । निरूपितं चैतत् । परिणामग्रहाणेन समानाकाम्य कौटसत्यम" ; तस्याग्यपरिक्षानाद्वैफल्यान । तत्र सम्बन्धप्रविपत्तिः फलमिति चेत् । न : तस्यैवानुमानविषयत्वप्रसिङ्गात , तथा च कधं विशेषे ततः प्रवृत्तिः १ तस्य । तत्र सम्बन्धादिति चेन : लिङ्गस्यैव तंत्र किन्न स्यान तत्परिज्ञानाशक्तेरन्यत्रापि तुल्यत्वात् । प्रवृत्तिरपि सामान्य एवेति चेत नविशंकल्पनाफल्यानुपङ्गात् । आत्मपदेन च तत्परि
-तुमानस्य ना। २-घास्त्रिलिंगत्या लगा-मा०, २०, ५०। ३तयो- आ०, ब०, १०। ६ "प्रत्युक्तमिति पामुक्तमत्रापि मम्बाननीयम् ।"-त: दि." मामान्ये । ६ सामान्यस्य । विशगे। 1-पविक-भाव , प.|
सन २५