________________
२।१३]
२ अनुमानप्रस्तावः दासन्नादावपि किमस्पटादितया तन्न दृश्यत इति चेत् ? न; संसारिज्ञानस्यासकलसाहित्वात , अम्यथा परमाणूनां नीलादिनेव परस्परविवेकेनापि दर्शनात न कचित् स्थूलप्रतिभासः स्यात् । न च तदपतवः, सर्वत्र तत्प्राप्तः। अपहनतोऽपि विकल्यादेवासो न दर्शनादिति चेत नः ततोऽयतदाकारात्तदयोगान् । तदाकारत्वे वस्तुतः परमाणुस्वलक्षणवादव्यापत्तिः। भ्रान्त्या तस्यापि तदाकारत्वमिति चेन् ; न; ततस्तद्विवेकस्य दर्शने भ्रान्तेरयोगान् । अदर्शने सर्वात्मनान्यदर्शन- ५ प्रसङ्गात् । असकलदर्शने तु सिद्धं परमाणु विवेकस्याप्यदर्शनम् । तद्वदासन्नादावस्पष्टादेरपि । विकल्पेऽपि विकल्पान्तरादेव तत्प्रतिभासो न स्वत इति चेन ; नः तत्रापि पूर्ष दोषादनवस्थापनेश्च । ततो दूरमुपसरतो दृश्येतरात्मकस्वस्याशक्यपरित्यागत्वाद्रुपपन्नं तद्वदेव कचिदसष्टेतरस्वमात्वमपि । कथं पुनरस्पतस्येतरेण क्वचित्समुच्चयो बाधनस्यैवोपपत्तेविरोधात ? अन्यथा चन्द्रमसि द्वित्वस्याप्येकत्वेन समुच्चयात्तदपि तास्विकमेवेति मिथ्याज्ञानविलोपः स्यात् , न । चैवम् , अतो हित्वपदसत्य एवारपष्ठावभाव इतरेण याधनान् ; इत्यपि न सङ्गसम : दृश्येनरेण समुन्चयेऽपि समानत्वान । न हि स्वलक्षणेषु विवेकः कुतसिलवस्था यमानः शूलम्वभावमबाधित्वा अवस्थातुमर्हति । सत्यम् , असत्य पत्र सं' इति चेत ; क इदानीं सत्यस्वभाव म्यान ? नीलादिरिति चेन ; न; तस्यापि स्थूलादभेदेन प्रतिपत्तेः, तदसत्यत्वे सत्यत्वानुपपत्तेः । अन्यथा--
स एन सत्योऽसत्यश्च नीलादिरिति ते कथम् ? समुच्चयप्रवादोऽयमनिष्टोऽपि प्रवर्तताम ॥ १२८५ ॥ सत्य एव स चेत्स्थूले सदभेदेन सत्यता । परमाणुप्रवाद ते भद्र भद्राकोत्पलम् ॥ १२८१ ।। असत्य एव नीलादिर्यदि प्रत्यक्षवेयता ।
कस्येदानी प्रवृत्तस्य यतः म्यादीहितस्थितिः ? ॥ १२८२ ।। एसदेव दर्शयति-न चेतन यदि । सत्यम् , अस्पप्रादिप्रनिभासं वस्तुतत्त्वम अनुरोधि स्वीकारविषयः । किम् ? न किञ्चिन , रक्तनीत्या नीलादेरण्यसत्यत्वान ततो नीलादात्रसत्यस्येतरेण समावेशो वक्तव्यः, तद्व दस्पष्टस्तरेण अविशेषात । नीलस्येतरेण किन्न स इति चेत् ? न, तत्र लोकाभिप्राणेय वाधनस्यैव भावान् । न चैत्रमम्पष्टादौ तदभिप्राय:-'स एव , दविष्टतया दृष्टोऽधुना अधिष्ठितो वृश्नः' इति तद्भावान । ननु पूर्वमन्तरङ्गनिबन्धनत्वनावस्तुरू. पत्त्रमस्पश्त्वादेरुक्तम् , इदानीं तु स्वभावत्यम् , तत्कयन्न विरोध इति चेत् ? न; इदानीमपि पगनुरोधादेव तद्वचनान । परो हि बाह्यस्यासतोऽपि लोकबुद्ध्या वस्तुत्नमन्त्रिच्छन्मस्पष्टस्याप्यन्येष्टुमर्हति स विदोषान् । एवमपि कथं तज्ज्ञानम्य प्रत्यनत्वं विस्पष्टज्ञानम्यैव तदुपगमादिति
चेन ? म ; तस्यापि परापेभयैवाभिधानान । न तावनज्ज्ञानमप्रमाणम् ; अविप्रतिसागत , ३० तलमणत्वादन्यत्रापि प्रामाण्यस्य । नाप्यनुमानम ; लिङ्गाभावात् । तदेव लिङ्गमिति चेन् ; नः तजनितस्य झानान्तरस्याप्रवेदनान । प्रवेदनेऽपि न तत्स्पष्टम : अनुमानत्वान् । अम्पाष्टमपि कथं प्रमाणम् ? साध्यं प्रत्यविनाभावादिति चेन ; न : लिङ्गस्यैव तत्त्वप्रसङ्गान । तज्ज्ञानजनकस्वान्चेन ; न ; अनुमानानवस्थोपनिपातान् । तद्वि पयत्वाच्चेत् : सिद्धो नः सिद्धान्तः
स्थूलतभावः । २ त एत्र आ०,०, प० ।