________________
२३२
न्यायविनिश्वयविवरणे
[ २२०२
देवेच्छति तत्करोतीति चानुसृतं भवति । यदि वा कृत्वा परिशोधनात् कर्मणामकरणमेवोपपन्नम् " प्रक्षालनाद्धि षक्कस्य दूरादस्पर्शन्न वरम्" [ [] इति न्यायात् । तत्कर्मणामविद्या मलीमसाः प्राणिन एव कर्तारी न महेश्वरः स तु तेषां फरमेवोचितं परिकल्पयतीति चेतुः तन्वादीनामपि त एव किन्न कर्तारी यतस्तेषामीश्वरकतृत्वमुच्यते । प्राणिनामज्ञत्यादिति चेत नः कर्मस्वपि समानत्वात् । तथा ५ द्वि-यथा ते तन्वाद्युपादानादिकं न जानन्ति तथा कर्मवैचित्र्यनिमित्तमपि, अन्यथा दुष्कर्मकरणासम्भवात् । मा मूर्वस्तेऽपि तेषां कर्तार इति चेत् आगतस्तर्हि तैरपि हेतूनां व्यभिचार दोषोऽप्रति-विधानः । तनोपकारायापि निमकरणमुपपन्नम् ।
प्रयोजननिरपेक्षमेव तस्य जगत्करणं स्वाभाव्यादिति चेत् कथं तर्हि तत्कस्यचिदनुग्रहाय अपरस्योपघाताय च महेश्वरस्यैवं नाभिसन्धिर्जगत्स्वमावादेव तद्विभाग इति चेत्; अनुबद्धस्तर्हि १० तेन व्यभिचारदोष इत्युपपन्नमनैकान्तिकत्वमचेतनोप | दानत्वादीनाम् ।
तथा सत्पुत्रत्वादीनामपि । स श्यामः तत्पुत्रत्वादितर तत्पुत्रवत् । पक्का एते तण्डुलाः एकस्थारूयन्तर्गतव्यात् उपसृष्टतण्डुलबत्' इत्यादयोऽपि तद्विपक्षे बाधकवैधुर्येण अन्यथाऽनुपपत्तिवैकल्यादेव अगमकत्वपदवीमासादयन्ति न पुनस्त्रैरूप्यवैकल्यात् । अस्ति चत्र पक्षधर्मत्वं देशान्तरगते देवदत्तादी तत्पुत्रत्वस्य भावात् । सपक्षं सत्त्वञ्च पार्श्ववर्तिनि पुरुष श्यामे तदुपलम्भात् । विपक्षम्यतिरेकश्च १५ तत्पुत्रत्वस्य अश्यामस्याप्रतिपत्तेः, अश्यामपुत्रस्य चातत्पुत्रत्वात् । नन्वत्र साध्यप्रतिबन्धो नास्तिन तत्पुत्रत्वं श्यामत्वस्य कार्यम् ततः प्रागेव भावात्, विशिष्टाहारदेशादिषलेन पश्चादेव हि ततः श्याम भवति तत्कथं तद्धेतुकत्थं तत्पुत्रस्वस्य ? कथं वा तत्स्वभावत्वमिति मतिषन्धवैकल्यादेव अगमकत्वमत्र नान्यथाऽनुपपत्तिविरहादिति चेतुः कथं पुनस्त्रैरूप्ये सति तह कश्यं कृतकत्वादावपि अविश्वास - प्रसङ्गात् तदेवात्र नास्ति विपक्षव्यावृत्तेरभावात् भश्यामेऽपि बालावस्थायां तत्पुत्रत्वस्योपलम्भादिति चेत: शिशपात्वेऽपि तन्नस्याद, अङ्क रदशायामवृक्षत्वेऽपि सद्भावेन विषव्यावृत्तेरभावात् । वृक्षपरिणामयोग्यत्तयाङ्कुरस्यापि वृक्षत्वे श्याम परिणामशक्तितया बालकस्यापि किन्न श्यामत्वं यतो विपक्षव्यतिरेको न भवेत् ? ततस्तन्मात्रानुबन्धित्वात् साध्यधर्मस्योपपन्नमस्य स्वभावहेतुत्वं शिशपात्यादिवदिति न प्रतिबन्धवैकल्याद्गमकत्वम्, अन्यथाऽनुपपत्तिविरहादेव तदुपपत्तेः ।
只々
सम्पति चिरन्तनाचार्यानुस्मरणेन पुण्यातिशयावाप्तिमभिसन्दधानः श्रीमत्वात्रकेसरिवचनेन २५ हेत्वाभासानामुपसंहारं दर्शयन्नाह
अन्यथाऽनुपपन्नस्वरहिता ये त्रिलक्षणाः ।
अकिश्चित्कारकान् सर्वान् तान् वयं सङ्गितम || २०२ || इति | अन्यथाऽनुपपत्तिविरहादेव हि तत्पुत्रत्वादयोऽन्येऽषि हेत्वाभासाः साध्यप्रत्यायनवैकल्यात् अर्कचित्रा न त्रैरूप्यविरहात् । तदविरहस्योक्तरीत्या समर्थनादिति वयं स्याद्वादन्यायवेदिनः ३० प्रतिपादयामहे ।
१ पश्या- आ०, ब०, प० । २ नहित- आ०, ब०, प० ।