________________
२१२०१ ]
२ अनुमानप्रस्ताव कथं तर्हि तस्य दुस्तरासारसंसारपोरासातसागरोदरनिपातनिमित्तता प्रतिपद्यमान एवं तत्प्रयुक्तः कोडायां प्रवतेत ! बालप्रज्ञामलीमसमानसस्यैव तदुपपत्तेः । पाकृतस्यैव सोऽपि तन्निमित्तं न विश्वलोकातिशपिचत्त्यविष्ठानस्य महेश्वरस्थ, न हि यथा पन्नगविष मानुषाय प्रतपत्येवं मयूरायापीति चेत : न क्लेशेऽपि क्लेशवस्याविशेषात् । तथापि प्राकृतिकलेशस्यैव तन्निमित्तत्वं न तस्येति कल्पनायाम् अचेतमोपादानत्वाधविशेष ऽपि कलशमुशलादिकमेव बुधिमधेतुकं न तावादीति किन्न विभाग- ५ करुपनं यतो व्यभिचारदोषो दुष्परिहारो न प्राप्नुयात् ? किश्च,
मुक्तानामपि तन्वादि कुर्वन् क्रीडति किन्न सः | प्रभावः स्यात् परं चैवमशक्यार्थोपकल्पनात् ॥१५५५।। कर्मणां तन्निमित्तानामभावान्नेति चेदसत् । तेषामपि तवायत्त प्रादुर्भावतया स्थितेः ॥१५५६।। अचिन्त्यां विस्तः शक्ति किं वा तेशमपेक्षया । सहायापेक्षिणी शक्तिरचिन्त्या वा कथं भवेत् ? ।।१५५७|| तन्न क्रीडापरत्वेन युक्ता तन्वादिनिमितिः । प्राणिनामुपभोगाय तस्कृतिर्यदि कलप्यते ॥१५५८।। उपभोगोऽपि कर्तव्यः प्रीतिरेव तनूभृताम् । ययनुग्रहबुद्धयाऽसौ तक्रियायां प्रवर्तते ॥१५५९।। तथा व दुःख जन्मेषां न तत्कार्यतया स्थितम् । व्यभिचारेण तद्धेतून योजयत्यपसंशयम् ॥१५६०|| अस्ति निग्रहमोघोऽपि यदि तस्य मनीषिणः । द्रोहः कस्तैः कृतो येन स तत्र परिव रुप्यताम् ॥१५६१|| द्रुपते सोऽपि चेदन्यैः सत्वैरत्यल्पशक्तिभिः । तत्प्रभाववादाय वं प्रयच्छ जलाञ्जलिम् ॥१५६२॥ अद्रोहकृसु तन्नायं निग्रहस्तेषु युज्यते । कर्तुं बुद्धिमता देवैरिदमन्यत्र भाषितम् ॥१५६३॥ "तन्वादिकरणात् सस्वान् भवनेशेन योजयेत् ।
बुद्धिमानीश्वरः कस्मात् स्वयं द्रोहमकुर्वतः ।।" [ सिद्धिवि० परि०७ ] इति ।
निमोऽपि तेषामुपकारायैव, फलोपभोगेन कर्मपरिक्षये निर्वाणपुरमाप्तेभावादिति चेत्; अपरिपकानामेव सहि तेषां परिक्षयः कर्तव्यः स्यात् । एवं हि तेन जगदनुगृहोतं भवति, प्रभुर्य
१ तस्य स -आ, च, प० । २ साधारणजनस्यैत्र । ३ प्रभवत्येवं प्रा. ब०, 'पः। ४-शयः आ०, ०प०। ५-प्रभावाय आ०, ब, प०। ६-चाक्षयः कः परि-आय, वय, प० । ७ जनानुग्रहीत आग, ब० प०।
--
-