________________
न्यायविनिश्चयविवरणे
[२/२०१ चेतनोपादानत्यादिकमस्ति यस्य घटादौ साध्यानुगमः प्रतिपन्नः । यदि स्यात् जीर्णप्रासादादिवत् तत्रापि प्रतिपत्तः स्वयमेव कृतबुद्धिः स्यादिति व्यर्थैवेयमनुमानक्लप्तिर्भवेत् । ततोऽसिद्ध एव तत्रार्य हेतुबर्ग, इति कथमनैकान्तिकत्वम् ? तदुक्तम्
"सिद्धं यागधिष्ठातृभावाभावानुवृत्तिमत् ।
सभिवेशादि तद्युक्तं तस्माद्यदनुमीयने ।।" । प. या० १।१३ ] इति;
तदयुक्तम् ; प्रत्यवमर्शेन तत्रापि तसिद्धेः । अस्ति हि घटादाविव तन्वादावपि प्रत्यवमर्श:'अयमचेतनोपादानः, अयमचेतनोपादानः' इत्यादिः, तत्कथं जीवति तस्मिंस्तत्र तदसिद्धत्वकल्पनम् ? व्यपदेश एवायं केवलं न प्रत्यवमर्श इति चेत्: न; कृतकत्वादावपि एवं प्रसङ्गात् । शवयं हि वक्तु
घटः कृतकः शब्दोऽपि कृतक इति व्यपदेशमात्रमेवेदं नात्रापि सामान्यप्रत्यवमर्शः कश्चित् । तथा १. चात्रासायपि असिद्ध एवेति न कश्चिदपि हेतुः सिद्धः स्यात् । ततो यथा कृतकत्यादौ प्रयवमर्श एव
सामान्यविषयः, तद्वदचेतनोपादानत्वादावपि इति सिद्ध एभयम्, केवलं साध्याभावेऽपि भावात् अनैकान्तिकः । तथा हि बुद्धिमतो हेतोर्यच्छरीरं तद्यदि तेनैव बुद्धिमता बुद्धिमद्धेतुकं तन्निर्माणेऽपि तस्य शरीगन्तरं पुननिर्माणे पाति न क्वचिदवस्थितिस्तच्छरीराणाम् । अन्येन बुद्धिमता तधेनुकं
तदित्यपि न युक्तम्; तच्छरीरस्यापि मदन्येन तधेतुफत्वकल्पनायामव्यवस्थापत्तेः। अथाशरीर१५ बुदिधमधेतुकमेव तच्छरीरं तदययमसमतन्नः तन्वादावधि तक्षेनुकस्यैव प्रसङ्गात् । अस्तु तर्हि
तैत् अतधेतुकमेवेति चेतः सिद्धं तर्हि तेन व्यभिचारित्वम् अचेतनोपादानत्वादेः असिद्धे बुद्धिमति तच्छरीरस्याप्यसिद्धत्वात् कथं तेन व्यभिचारकल्पनम् ! सिद्धे सिद्धमेव सदिति चेत; तथापि कि तरकल्पनेन सिद्धस्य तेनै एत्यख्यानानुपपत्तेरिति चेत् ; सत्यं यदि प्रमाणसिधेन तेर्ने तत्कल्पनम्, न
चैवं परागीकारमात्रसिधेनैव तदुपपादनात्, तदङ्गीकारस्य अप्रमाणत्वात् कथं तद्विषयेण व्यभि२० चार हति चेन् ! कथं तादृशेनैव क्षणक्षयादिना ऽनुपलम्भस्य पक्षधर्मत्वं यतो नास्ति क्षणक्षयादिर
नुपलम्भात् व्योमकुसुमादिवत्' इत्यनुमानमुज्जृम्भेत ? तेदभावो न भावेषु साध्यते किन्तु तद्विरुधमनि (द्ध नि) त्यत्वमा कौटस्थ्यमेवेति चेन्: अप्रतिपन्ने तस्मिन् कथं तत्र तद्विरुद्धत्वप्रतिपत्तिः ! पराङ्गीकारादप्रतिपन्नव्यभिचारबुधेरिति स्वरुनिविचितदर्शनप्रदर्शनमात्रम् । तस्य नास्त्येव शरीर
मिति केचित् । तैरपि तत्र निदर्शनं वक्तव्यं यतोऽगरीयेव तस्य तन्वादिकतृत्व प्रतीयेत इति । २५ उच्यत एय गाडसुप्तः तेन अशरीरेणापि स्वशरीरविक्षेपावेः करणादिति चेत्अबुद्धिमता ऽपि तर्हि
तेन तस्करणाद् बुद्धिमत्त्वमपि तस्य न स्यात् । कुविन्दादेः बुद्धिमत एवं दर्शनात् तस्यापि बुद्धिमत्वे सशरीरस्वमपि स्यादविशेषात् । किमर्थं वा बुदिधमतोऽपि तस्य सन्यादिकरणम् ? क्रीडार्थमिति चेत्, न: क्षणक्लेशस्य क्रीडा ऽसम्भवात् । क्लेशोऽषि विद्यत एव तस्य रागादिरिति चेत्;
१- गरि तस्य शरीरातरं पुनस्तनमणिपति प०।२ शरीर । ३ व्यभिचारकल्पनन । ४ शरीरेण । ५ पराङ्गीकारमानसिद्धनैव 1६ क्षशियात्वानावः । ७ क्षणिकत्वे । -दविप्रतिपन्ने व्यआ बक, प०।