________________
२८१
३।१५
३ प्रवचनप्रस्तावः ततो न तथागतागमवत् सात्यायागमस्यापि तत्त्वत: सोपायहेयोपादेयगोचरत्वमुपपन्नम् । प्रवचनस्य तु तदुपपत्तिमदेव प्रामाण्यात , तस्य च अविसंवादादेव लिङ्गादबगमात् । कथमिदानी तस्यात्यन्तपरोक्षे धर्मादौ तदवगम: तत्राविसंवादस्याप्रतिपत्तेः । कालान्तरे तत्रापि प्रतिपत्तिरिति चेत् : ने; सति प्रामाण्यावगमे ततस्तद्विषये धर्मादी प्रवृत्तिः, ततश्चाविसंवादोपलम्भः, ततोऽपि तदवगम इति चक्रकदोषात् । तन्त्र तत्र तदवगम इति चेत्, न; प्रत्यक्षादेरप्येवं तदवगमाभावप्रसङ्गात् । न ५ हि तत्रापि तदुपचिसमय एवं संवादः संशयाद्यभावापत्ते, प्रवृत्तिवैयर्थ्याच्च, अर्थक्रियायाः संवादरूपत्वेन तदैव प्राप्तेः। कालान्तरभाविनि च संवादे चक्रकदोषस्य तादवस्थ्यात् । कारणशुद्धिपरिज्ञानात्तत्र तदवगमो न संवादादिति चेत् न, तत्परिज्ञानेऽप्यन्यतस्तत्परिज्ञानात सदरगमे अनवस्था सक्तेः । प्रत्यक्षादेः प्रामाण्यावगमात्तच्छुद्धिपरिज्ञाने च परस्पराश्रयात्तदवगमात् कारणशुद्धिपरिज्ञानम् , ततश्च तदवशम इति । प्रसिद्धप्रामाण्यापरप्रत्यक्षादिसमानसामग्री- १० प्रभवत्वेन तत्र तन्निर्णय इति चेत्; अनुकूल पावरसि, प्रवचनेऽपि तेनैव तन्निर्णयात् । विद्यते हि स्त्राप्यत्यन्तपरोक्षविषये निश्चितप्रामाण्यमत्यक्षादिविषयप्रवचनसमानसामग्रीभवत्वम्, उभयपि सम्प्रदायाविच्छेदेन समानकर्तृत्वप्रतिपत्तेः । समानस्यापि कर्तुः कचिद्धि पलम्भसम्भवे 'चक्षुरादाबप्यनाश्वासापत्तेः । एतदेवाह
विश्वलोकाधिक ज्ञाने विमलम्भनतिनः।
प्रामाण्यं कथमक्षादौ चञ्चले प्रमिमीमहे ॥ १५ ॥ इति । विश्वः सर्वः लोकः प्राणिवर्गः, लोकयति पश्यतीति लोक इति व्युत्पत्तेः, तस्मादधिकं सर्वद्रव्यपर्यायतत्वसाक्षात्कारित्वेनोत्कृष्टं केवलाख्यं ज्ञानं यस्य पुरुषविशेषस्य स विश्वलोकाधिकज्ञान: पूर्व निर्णीतो निर्णयमाणश्च तत्र विप्रलम्भनं वचनं वीतरागाणामपि सरागवच्चेष्टासम्भवात् , आशकुन्त इत्येवं शीला वयं यादिभतिवाद्यादयः प्रामाण्यम् अविप्रलम्भनम् अक्षादी आदिपदात् २० लिमादायपि कथं न कश्चित् अमिमीमहे निश्चिनुमहे, तत्रापि कदाचिद्विपलम्भस्योपलम्भात् अन्यथा इन्द्रियादिौत्याभा (न्त्यमा ) वापत्तेः । दोषवत्येव तत्र तदुपलम्भो न निर्दोष इत्यपि न युक्तम् पुरुषेऽपि तुल्यत्वात् । दोषवानेव सर्वोऽपि पुरुष इति चेत्, इन्द्रियादिरपि सर्वस्तथा किन्न भवति ? बहुलमविप्रलम्भस्यापि तत्रोपलम्भादिति चेत् नः पुरुषस्यापि प्रत्यक्षानुमानविषये सर्वत्रायविप्रलम्भस्यैव प्रतिपत्तेः । तत्रायिनलम्भनेऽपि स्वर्गादौ भवत्यपि विलम्भनः पुरुषाणां विप्रलम्भेतरनियमासम्भवेन चञ्चलत्वादित्यपि न युक्तम्; अक्षादायपि तम्नियमाभावेन चश्चलत्वस्याविशेषात् । अत एवोक्तम्'चञ्चले इति । भवतु तत्राक्षादेविप्रलम्भनं यत्र तज्ज्ञाने बाधकमत्ययोपनिपातः, यत्र तु स नास्ति तत्राविलम्मानमेवानीकर्तव्यम्, अन्यथा प्रवृत्तिनिवृत्त्यादिसकलव्ययहारविलोपनसमादिति चेत् ; इष्टं चेष्टितम्; स्वर्गादावपि भगवतस्तद्वचने तदभावादेव अविमलम्भमति रत्तेः । न हि तत्रापि
२.प्रास्तो भाषा-ता०
३ मवति वि
१ म सति वचनरप पा-आ०, ब०प०। आ०, ब०, ५० ४ बाधकप्रत्ययाभावादेव ।