________________
२८.
न्यायचिनिश्चयविवरणे
श१४ समवायस्य सत्तत्र “तेचम्" इत्यादि. शोमताम् ॥ १६६२ ।। ततो न गुणसम्बन्धात् संसारः कापि सम्भवी । "न पवै सशरीरस्य इत्यादि तस्मादसद्वचः ॥ १६६३ ॥ निर्वाणमपि संसाराभावे दुरुपकल्पनम् ।। संसारक्युतिरूपं यनिर्वाणं तद्विदो विदुः ॥ १६६.४ ॥ कथं वा गुणयोगस्य नित्यस्यास्ति निवर्तनम् । यत्तन्नितिनः प्राह वेदो निर्वाणमात्मनः ।। १६६५ ॥ गुणस्यैव निवृत्तेश्चेनिर्वाणं परिकरुप्यते । तस्यैव सति तयोगे निवृत्तिः सम्भवेत् कथम् ।। १६६६ ॥ तयोगेऽपि निवृतिश्चेनिवर्तकबलाचतः । अविपि सामने सिमरतकात् ॥ १६६७ ।। योगाभावे कथं पुसि प्रवृत्तिस्तस्य चेत् कथम् । योगे सति ततस्तस्य निवृत्तिरपि कथ्यताम् ॥ १६६८ ॥ निवर्तकस्य नियमः कुतो का परिकल्प्यताम् । सर्वात्मनां यतस्तस्मान्न तद्योगनिवर्तनम् ॥ १६६९ ॥ समक्षायाम्न नियमस्तद्विभुत्वादितीरितम् । तद्विशेषप्रक्लतिस्तु तदेकत्योपवाधिनी ।। १६७० ॥ नियामकस्याभावेन नियमस्याव्यवस्थितेः । नियमेन प्रतीतिश्च तत्र वः सुलभा कथम् ॥ १६७१ ॥ तत्त्वज्ञानादि सम्मास्ति नियत तन्निवर्तकम् । निवृत्तनियमो यस्मानिर्वाण नियमावहः ॥ १६७२ ।। ततश्चानियमात सर्वगुणयोगनिवर्तने । प्राप्तं सर्वात्मनिर्वाणमे निर्भगकारणात् ॥ १६७३ ॥ ततश्च "नियतं श्रेयो निःश्रेयसम्" इति स्वयम् । त्रिलोचनादेव्युत्पत्तिकरणं भूतमुद्रया ॥ १६७४ ॥ तन्न निर्वाणवादोऽयं युज्यते युक्तिकान्तया । ततः, 'अशरीरं वा इत्यादिश्रुतिरप्यसदर्थका ।। १६७५ ॥ प्रामाण्यवादस्तत्रायं तन्न युक्तिसुकल्पनः ।
इत्याशययता प्रोक्तं वेद इत्यादिक वचः ॥ १६७६ ॥ १"स्वं मावेन' -वैसे सू० ७१२।२७ । २ छान्दो० दा१२१ । २ निवृत्तिश्चे-आ०, ब०, प० । ४नि-आ०,०, प०। ५ सर्व नाशयतस्तस्मा-आ०प०, ५०। ६ -णिनि-आ०, ब०, प०। ७छान्दो०८।१२।१।