SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३११४] ३ प्रवचनप्रस्तावः २७९ प्रतीतिः भवेत् । अनैकान्तिक [व] मित्रबुद्धिमदर्थ्यात्मत्वं चेतनेऽपि भावात् । 'मनर्थविषयत्वे सति' इति विशेषणान्नेति चेत्; न; तदात्मन्यपि अस्वसंवेदने तद्विषयत्वस्य निरूपितत्वात् । साधनं प्रदश्यत्वादिति तदपि व्यभिचारी, स्वसंवेदनेऽपि तस्यानि यदि विरोधात् । 1 साहसान्तरमपि 'पुन:' इत्यादिना निवेदयति । पुनरिति पूर्ववत् अस्यैव नित्यस्यात्मनो ५ निर्वाणं निःश्रेयसम्, अस्योपलक्षणत्वेन संसारमपि अह कथयति वेदः पूर्वोक्त एवायं प्रतीयमानः । कुलस्तदुभयं स तस्य इत्याह- गुणस्य प्रियाप्रिराविकल्पस्य वृतया योग येत्या निषुचिश्व ताभ्यां तत इति स च वेद: प्रमाणमिति साहसम् असम्भवदर्थवादिनस्तस्य साहसादन्यतः प्रामाण्यकल्पनाऽनुपपत्तेः । तथा हि आत्मनो गुणसम्बन्धात् संस्गरित्वकल्पने । सम्बन्धस्यापि तत्तृप्तिस्तल एबोच्यतां त्वया ॥ १६५२ ॥ सम्बन्धिभ्यां न सम्बन्धस्तस्य चेतौ कथं तदा । सम्बन्धिनौ तयोस्तस्य भावे सत्येव तच्छ्रुतेः ॥ १६५३ ॥ असम्बद्धोऽपि सम्बन्धः समवायस्तयोर्यदि । संयोगोऽपि तथैव स्यात् सम्बन्धो दधिकुण्डयोः ॥ १६५४ ॥ तथा च समवायस्य तत्सम्बन्धस्य कल्पनम् । अपेक्षापूर्व कारित्वं योगवोक ( लोक )स्य कल्पयेत् ॥ १६५५ ॥ सम्बद्ध एवं संयोगः समवायोऽन्यथाऽपि चेत् । सम्बन्धत्वं प्रपचेत वस्तु वैचिव्यसम्भवात् || १६५६ ।। इदं प्रत्ययो ऽप्येवं कश्चित् सम्बन्धपूर्वकः । अन्यथाऽपि भवेत् कश्चिदिति वैचित्र्यमुच्यताम् ॥ १६५७ ॥ तथा च समवायस्य तादव्यवस्थितेः । कथं स गुणसम्बन्धः पुरुषस्योच्यतां त्वया ॥। १६५८ ॥ मुक्तात्मानोऽपि किन्नैवं त्वया संसारिणो मताः । गुणयोगस्य सत्रापि गुणो न तत्र तद्योगे व्यापित्वेन व्यवस्थितेः ॥ १६५९ ॥ सत्यपीत्यपि दुर्मतम् । तंद्योगोऽस्ति स नास्तीति वचव्याघातदर्शनात् ॥ १६६० ॥ तद्योगोऽपि न चेतन्न कथं सामान्य सङ्क्रमः । द्रव्यमात्मेति वा तत्र प्रख्योपाख्या च यद्भवेत् ॥ १६६१ ॥ अन्य एव स योगश्चेत् कथमेकत्वकल्पनम् । १ सयोगोऽस्तीति सतास्ति वो आ०, ब०, प० । १० १५ २० 회색 ३०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy