________________
२७८ न्यायविनिश्चयविवरणे
३२१४ युल्लेखदयाधिष्ठान पूर्वाऽपरैकरवज्ञानमिति चेत् ; कुतस्तस्य सदधिष्ठानत्वम् ! तस्य तत्र समवायादिति चेत्, तदुभयमपि यदि जहमेव न तहलेन पूर्वापरपरामर्शो रूपादिनाऽपि सदापतेः । अजडत्वे तु शानद्वयमेव तदिति' कथं तस्य ज्ञाने समायः, गुणस्य निर्गुणस्यैवोपगमात् ! तन समयायातस्य तत्त्वम् । अभेदादिति चेत्: न; तस्योल्लेखद्वयादमेदे तन्नानात्वं स्यात् , अन्ययस्य च तस्मादभेदे ५ तद्वदेक [स] स्य चापतेः कथमुभयोलेसिविज्ञानसम्भवः ! कथञ्चिद्भेदस्य च स्याद्वादन्यायविद्वेविभिरनभ्युपगमात् । अभ्युपगमे युगपदिव क्रमेणापि परापरोल्लेखविवाधिष्ठानेकज्ञानसम्भवस्याविरोधात तदात्मैवात्माऽवस्थायीति तस्यैव प्रतिसन्धानोएपत्तेः तदन्यात्मकरुपनं विफलकल्पनतया परामर्शवैकल्यं परस्यावकल्पयति । तन्न प्रतिसन्धानयलादपि शरीरादेरन्य एवं बुद्धिलिझादनुमातव्य इति सिद्धयति
तहलस्यैवासम्भवात् । तन्नानुमानमपि तत्र प्रमाणमिति तस्याऽभ्युपगमादेव सत्त्वमिति सूकम्-'अपि १० सतः इति । कथं सतः ! साक्षात् स्वत एव, अर्थान्तरसत्तासम्बन्धात् सत्त्वे अतिप्रसङ्गादेर्दोषस्य मथम
प्रस्ताये दिमात् मन सुखानिस माति महास् ! कृत एतत् ! तस्य स्वतोऽचेतनत्वादर्थान्तरस्य प ज्ञानस्य तथासम्भवात् । न हि सत्र व्याप्त्या तस्य पृत्तिः, व्याप्यस्य नित्यव्यापित्वेन सस्यापि सर्वत्र सर्वदा सत्यापत्तेः । नाप्यच्याप्त्या; तदधिष्ठितानाधिष्ठितरूपतया तस्य भेदापतेः ।
अन्यथा अधिष्ठितमेय सर्वथा समिति कथमव्याप्तिः ? अनधिष्ठितमेवेति कथं तस्य तत्र वृत्तिः ! १५ तत्पदेशे वृत्तेरिति चेत; न; तत्त्वतस्तत्र तद्वत्त्वस्याभ्युपगमात् घटादिवत् कार्यत्वेनानिस्यत्वापत्तेः ।
कल्पनया तद्भावे च स एवात्मा स्यात् बोधाऽधिकरणत्वात् । न चैतत्पश्यं भवताम्, कल्पितात्मवादस्य बौद्धसिद्धान्तत्वात् | तन्नार्थान्तरमपि ज्ञानं तस्य यतः सुखादिविषयः स्यात् । कथं वा तेन सताव्यदृश्येन तस्य सुखादिवेदनम् आत्मान्तरज्ञानेनापि तदापत्तेः । दृश्यत्वमपि न तस्य स्वत एव;
अनभ्युपगमात् , नान्यतोऽनवस्थापत्तेः । एतदेवोक्तम्-'अदृश्यानुभवात्मनः इति । अनुभव एवानुम1. 'वात्मा बुद्धयात्मवत् सोऽदृश्यः स्वपराभ्यामप्रत्यक्षो यस्य तस्येति । तन्न सत्यपि ज्ञाने स तस्य विषय
इति साहसमेव परं तरकल्पने निबन्धनम् । ततो यदुक्तम्-"सुखादिरात्मविशेषगुणनिमित्त आत्मविशेषगुणत्वात् विशेष्यज्ञानादिवत्" [ ] इति; तत्पतिव्यूढम् ; सुखादेरात्मनश्चापतिपत्ती हेतोराश्रयस्वरूपासिद्धेदृष्टान्तस्य च साध्यसाधनवैकल्यात् । एवमनुमानान्तरेऽपि सर्वत्र वक्तव्यम् ।
परमपरस्य साइसमुपदर्शयति-'शब्द' इत्यादिना । शब्द आदिर्यस्य रूपादेस्तस्मादविशेष: मुखादिः अचेतनत्वेन तत्सदृश इत्यर्थः । तदेव कुतः ! धिया बुद्ध्या अन्यया स्वतो भिन्नया प्रदर्यो यत इति । तथा हि-अचेतनः सुखादिः भिन्नबुद्धिप्रदर्यत्वात् शब्दादिवत् । तद्बुद्धिप्रदर्श्वश्चासौ पदयत्वानद्वदेवेति । कुतः पुनरिदं साइसमिति चेत् ! सुखादेरनुभवात्मतयैव प्रतीतेः, तरचेतन:कल्पनस्य अनुभवबाधितत्वात्, अनुभवैकार्थसमवायितया तस्य तदात्मत्वेन 'प्रतीतेः । विक्रम एवेति चेत् ; न; बाधावैधुर्यात् सर्वदा तदात्मतयैव प्रतीतेः । तथापि तद्विम्रमकल्पनायां न काचिदविभ्रमा
-
-
-
१-विचेत, का०, थं श्रा,प०,१०।२-वं तदन्य-आ०,व०प०१३-खसाहिएतकशान-आ०, ब०प०। ४ तवम्तरस्पागम्युप-आ०,०,१०। प्रदेवावत्यस्य । ५ शारशेन थाप०, ५०। ६-मासाहव्यः आ०,ब०,५०७भचिसापेन श्य-शा०, ब०, प०1८बनुमबारमरजाप्रतीतिः प०।