SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २७७ ३३१४] ३ प्रवचनप्रस्ताचः तविशेषोत्, तस्यै संयोगादिरूपस्य तत्रानभ्युपगमात् । कल्पितमेव तत्र सामानाधिकरण्यं तश्वत उभयरूपाभायात्, तस्य षोमवरूपापेक्षत्वादिति चेत्, न; द्रव्यत्वादायनुकृतव्यावृत्तमत्ययनिबन्धनतयोभयरूपसद्भावस्य परमसिद्धस्यैव 'सदसन्ज्ञानसंवाददत्यादि श्लोकच्यारूपाने निरूपितत्वात् । संयोगसमवाययोश्च परस्परविलक्षणयोरविलक्षणस्य तत्वत एव सम्बन्धरूपस्य बाधात् । तदभावे न कस्यचित् कचिद्वस्तुतः सम्बन्ध इति तग्निबन्धन: सकलोऽपि संसारादिव्यवहारो किलोषमापनीपद्येत । ५ कल्पितस्य च तस्योपगमे मतान्तरापत्तिः, ततो विलक्षणेतररूपतया वास्तवमेव तस्य द्वैरूप्यमिति कथं कल्पितत्वं तत्र सामानाधिकरण्यस्य विषयसद्धावात् ! एवमपि कथं तस्याभेदे भेदरूपत्वमिति चेत् । न तस्यैव प्रतीतेरन्यस्य स्वयमप्यनभ्युपगमात् । तद्वदात्माऽहंप्रत्ययोरपि तादृप्य एवं तदिति सोपपतिकमत्यन्तव्यतिरेके तदनुपपत्तिपतिपादनम् । तनाहमिति प्रत्यक्षमात्मनि प्रमाणम् । नाप्यनुमानम् ; लिङ्गाभावात् । शब्दादिज्ञानमेव तत्र लिङ्गम् | प्रयोगश्चात्र तज्ज्ञानं कचि- १० दाश्रितं गुणत्वात् रूपादिवत् । समवायिकारणपूर्वकं वा कार्यत्वात् तद्वदेवेति चेत् ; न; सतोऽप्याश्रयमात्रादेरेव प्रसिद्धः । तस्य शरीरादेरपि सम्भवात कथं भविशेषस्यात्मनस्ततोऽनुमानम् ! न शरीरादिस्तबुद्धेराश्रयः स्वयमज्ञत्वात् । तथा च प्रशस्तकरस्य वचनम्-'नासौ शरीरेन्द्रियवाङ्मनसामनत्वात्" [पश०मा०पृ०३०] इति। ततः पारिशेष्यादात्मैव तदाश्रय इति चेत्, न; आत्मनोऽपि तदविशेषात् । न हि सस्यापि स्वतो शत्वं ज्ञानसमवायकल्पनावैफल्यापत्तेः । तत्समवायात् ज्ञ एव स १५ इति चेत्, न; परस्पराश्रयात-ज्ञस्वे तत्समवायः, ततो ज्ञत्वमिति । स्वतो न तस्य ज्ञत्वं यतस्तस्समवायवैयर्थ्यम् , नाप्यज्ञत्वं यतो न तदाशयत्यम् अपि त्वनुभयरूपत्वमिति चेत् ; न सारमेतत् ; यतः अन्योऽन्यच्युतिरूपत्वमजयशरवयोर्यदि । एकामावे कथन स्यादितरत्तत्र तात्विकम् ॥ १६४९ ॥ तपत्वं तयोर्नो चेत् योगपद्यं प्रसक्तिमत् । अज्ञस्यापि ततः प्राप्त कायादेसिकल्पनम् ॥ १६५० ॥ तत्कथं पारिशेष्येण बुद्धरात्मैव संश्रयः । कायादिनाऽपराद्धं किं स तथा येन नेष्यते ॥ १६५१ ॥ शरीरस्य तदाश्रयत्वेन प्रतिसन्धानं परस्परविलक्षणपरापरपरिणामभेदेन, तस्यापि सदव्यतिरिक्ततया भिंद्यमानस्यानवस्थानात् , अवस्थितस्य च प्रतिसन्धायित्वमुपपन्नम्, मेदयतः परापर- .. शरीरसम्बन्धिनो दर्शनस्मरणादेस्तदपरस्थात्मान्तरवत्ता(वसदनुपपतेः, ततस्तदुपलभ्यमानमवस्थायिनमेव बुद्धेराश्चयमवकल्पयति, स चाऽमैथ, न शरीरम् | नापि चक्षुरादिकमिन्द्रियम्; तस्यापि शरीरवदेव परापरतया भेदवत्त्वेनावस्थायित्यासम्भवात् । मनसोऽवस्थायित्वेऽपि करणत्वेन बुद्धि प्रत्याश्रयस्थानुपपवेरिति चेत् ; किमिदं प्रतिसन्धानं नाम यतस्तद धिष्ठान स्यात्मनः कल्पनम् ! स एवायमि १-पोचस्य आ०,१०,५०।२ प्रत्यासत्तिविशेषस्य। ३ पू०११६। ४-स्थ भारे आ०,०,१० ५-गः संसा-श्रा, यक्ष, प०। ६शारदाविज्ञामम् । ७" पारीरेन्द्रियमनलाममात्"-प्रश० भा०॥ ८ विधमा-आ०, ब०प०/ -रमत्ता-ता०। १० सदस्यारमावक-ता)
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy