________________
२७६
न्यायविनिश्चयविवरणे
[३।१४ बुद्ध्यन्तरारते तां च पश्यन् पश्येत् तया विना । सुखादिकं तथा चासौ स्वसिद्धान्तो विरुद्धयते ॥ १६४४ ॥ "आत्मनं रथिनं विद्धि शरीरं रथमेव तु | बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ १६४५ ॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोधरान् ।" इति । बुद्धिसारथिनैवासौ यदि तामपि धावति ॥ १६४६ ॥ तत्सारथीनामानन्त्यमनवस्थानतो भवेत् । ततो न पुंसि भोगोऽयं कथमप्यवकरप्यते ॥ १६४७ ॥ सदभावान कैचश्यं भोगपच्युतिलक्षणम् ॥ तदेतद्रोगकैवल्यमागमस्याभिजल्पतः । ॥ १६४८ ।। प्रामाण्यं साहसादेव न्यायान्नेत्याइ शास्त्रकृत् । [प्रदर्यः ] पुनरस्यैव गुणयोगनिवृत्सितः ।
नियोंणमाह वेदोऽयं प्रमाणमिति साहसम् ॥१४॥ इति ।
पुनरिति वितर्कार्थम् अस्यैव कूटस्थस्य चेतनस्यात्मन एव नाचेतनस्य न क्षणिकचित्त १५ प्रवाहस्य निर्वाणम्, उपलक्षणमिदं तेन संसारं च आह कथयति वेदोऽयम्"न' हि (ह) सशरी
रस्य प्रियाप्रिययोरुपहतिरस्ति अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत:" [छान्दो ८।१।२।१ ] इत्यादिः । कुतः स ते तस्याह । गुणानां सत्त्वादीनां योगश्चात्मना सम्बन्धो भोगोपकल्पनालक्षणो निऋतिश्च तेषामेव तत्कापनादुपरमः ताभ्यां ततः । स भागमः प्रमाणमिति साहसम् असम्भवदर्थाभिधायिनस्तस्य साइसादन्यतः प्रामाण्यकल्पनानुषपः ।
अथवा नित्यस्य योगपरिकस्पितस्यात्मनः । कीरशस्य ? अपि सतः विद्यमानस्यापि वस्तुतस्तस्याविद्यमानत्वम् अपिशब्देनाभ्युपगमवाचिना घोतयति । तथा तदभावश्च सत्यापिकाया अर्थक्रियायाः कमयोगपद्यानुपपत्या तत्रासम्भवाच । कथं पुनः तदभावो यावता प्रत्यक्षमेव 'महम् इति प्रसिद्धोखं तत्र प्रमाणमिति चेत् ; न; तत्र तव्यतिरिक्तस्याऽपतिमासनात् । न हि नित्यो
व्यापी तद्व्यतिरिक्तश्च कश्चित् परपरिकल्पित आरमा स्त्रावभासते तथैवासम्पतिपत्तेः साजयपरि२५ कल्पितचिच्छायाधिष्ठानबुद्धिसत्यवत् । प्रतिभासनेऽपि कथं तत्सामानाधिकरण्यम् 'अइम्यत्मा' इति !
व्यतिरेके तदवलोकनात् घटतत्प्रत्यक्षवत् । तत्रापि समवायातदुपपत्तिरिति चेत्ः नः तेनापि व्यतिरेकस्यानिराकरणात् । तन्निर्णयस्य तेन निराकरणमिति चेत् ; आत्मन्यपि स न स्यात् तस्य व्यतिरेकात् | अव्यतिरेकाद् व्यतिरेके तव्यतिरेकस्यानिष्टस्य प्रसङ्गात् । तस्मात् कथञ्चिद
भेद एव सामानाधिकरण्यम् । भेदेऽपि प्रत्यासचिविशेषादुपपन्नमेव तत्, तसर्थ तत्र तदभार १० इति चेत् ? न; 'द्रव्यत्वादिक सामान्यविशेषः, संयोगादिः सम्बन्धः' इत्यादा भेदादेव तस्य प्रसिद्ध न
१ कठा० ३।३।४।२ गदै वा० । ३ सति त-आ०, ब०, ५०1४-दी भवा- मा०प०, प० ।