________________
३१४]
३ अवयनप्रस्तानः
२७५
स्वसंवेद्यत्वेनोपगमात् । तन्न तत्सम्पर्कात् सुखादेः स्वानुभवात्मत्वमुपपन्नम् । सत्यपि तच्छ के स्तंद्रपत्वेन तत्सम्पर्कादेव सुखादेरपि तंतूपत्वं तच्छक रेपि सुखादिसम्पर्केण जरूपत्वापत्तेः । नायं दोषः आविवेकख्यातिप्रादुर्भावाद् विषयसारूप्यस्य तत्रेष्टत्वादिति चेत् तहींद दुगं भवेत्"बुद्धधध्यवसितमर्थं पुरुषंश्वेतयते" ] 'जडश्च' 'चेतयते' इति च व्याघातात् । न व्याघातः विभ्रमेतराकारयोर्युगपत्सम्भवात् सर्परज्जुवदिति चेत्; उपपन्नः सर्पाकारः सत्यप्याकारान्तरे तय प्रतिपत्रन्तराधीनत्वात् नवमत्र तच्छत्रेव अडरूपतापतेः, तस्यां च चितिमच्युते/वश्यकात् । नास्त्येव स तदाप, केवलं तदापचिरिव मवतीति चेत्; तन्न परमात्
यदि तत्र न तद्रूपमिवार्थः कथमत्र ते ? |
यदि तत्रापि तद्रूपमिवार्थः कथमत्र ते || १६४२ ॥
यदि वस्तुतस्तत्र तदापतिर्नास्ति कथम् इवप्रयोगस्वदर्थाभावात् ! कथमिदान रज्जुशकले सर्प इति व्यवहार इति चेत् न सर्प विभ्रमदशायां सदभावात् | अविभ्रमदशायां तु तद्भावो
देः सर्पसादृश्यस्य भावात् । तथा यदि तत्र तत्वतस्तदापतिः कथम् हवप्रयोगः न हि तदेव तदिवेति भवति, तस्यैवाभावप्रसङ्गात् । यदा यद्भवेत् सत्तदा तदित्येवावस्थानात् न तदित्रेति । तदभावे न तदिवेत्यपि सम्भवति, तस्य तदपेक्षत्वात् ।
स्यान्मतम्--नास्त्येव वस्तुतस्तत्र तदा पतिरपि तु विभ्रमादेव, सापि न तच्छक्तेर्बुद्धिधर्म- १५ त्यात् । बुद्धिरेव हि तत्र अविद्यमानामपि तदापतिमुपदर्शयति विश्रमदोषात् ततो न किञ्चित् तस्यां बुद्ध्यादिसम्पर्कादुत्पद्यते, स्वस्यैव सर्वदा तच्छक्तिरिति यद्येवं तच्छक्तिसम्पर्काद् बुद्धयादावपि न चितिरूपपत्तिरविशेषादिति कथं बुद्धेर्वित्रमकरूपम् ! कथश्चिदपि तत्र चिद्रूपासम्भवे कलशादिवत्तदनुपपत्तेः । उपपन्ना चितिसम्पर्काद् बुद्ध्यादेस्तदाकारापत्तिः परिणामित्वात् न चितस्तत्सम्पर्केपि ताद्र्ध्यापत्तिः कौटस्थ्येन विपर्ययादिति चेत्; अनुकूमाचरसि तथा सति वस्तुत एव बुद्धिसुखा- २० श्वेतनत्वव्यवस्थितेः तथापि परिणामात् । न हि तथापरिणतमन्यथेति शक्योपकल्पनम् बुद्धित्वापेमापि तत्कल्पना सन "गुणप्रतिष्ठाविलोपापचेः । न चैवं तदूव्यतिरिक्तात्मकल्पनमप्यर्थ त् तस्य स्वहेतुप्रकृतेरेव तत्परिणामोपपत्तेः । तन्न सुखादेः शब्दायविशेषत्वं चेतनेतररूपतया विशेषस्यैवोपपत्तेः ।
बुद्धिं न चेन्नरः पश्येत् सुखादि नैव दर्पण न पश्यन्तो मुर्ख पश्यन्ति
५
यच्चेदं परस्य मतम् - सुखादिरप्यर्थान्तरबुद्धयुपदर्शित एव पुरुषस्य विषयो न साक्षादिति, २५ तद्दर्शनार्थमिदमुक्तम्- 'धियाऽन्यया प्रदर्श्यः इति । तत्रापि 'साहसम्' इत्यभिसम्बद्धव्यम् । कुल एतदिति चेत् ? उतनीत्या सुखादेः स्वानुभवसिद्धी तदनुभाविन: पुरुषस्य तदुपकरणस्य बोधस्य च व्यर्थस्यैव स्वसिद्धान्ताभिनिवेश पर यशसया प्रतिपादनात् । किम,
तद्वतम् । तद्गतम् ॥ १६४३ ॥ वार्तिकाल० ३२४६६ ।
१०
१ एतदेव स्वसंवेषणं मदन्यागोश्वरत्वे सति प्रकाशन नाम - प्र०
२ चैतन्यरूपये । ३ चेतनत्वम् । ४ दुर्भागं आ०, ब०, १०१ ५ गुणिप्रथि- आ०, ब०, प० ।
३०