________________
२५४
न्यायविनिश्चयविवरणे
[ ॥१४ तत्सकमेऽपि सद्रूपः परतत्सङ्गमात् यदि ।। परतत्सझमोऽध्येयं विचारादनवस्थितिः ॥ १६३४ ॥ का तामोडमस्ति सुझर्स हतुः ! आत्मनो येन तस्यासी विषयः परिकल्प्यताम् ॥ १६३५ ।। को वा तत्सक्रम तत्र सुखादी विदधीत वः । आस्मैव चेत् कथं तस्याकर्तुतद्विधि सम्भवः ।। १६३६ ॥ कर्तृप्रधानसंसर्गात् कतैवात्मेति चेदसत् ।
औपचारिकतः कर्तुर्वस्तुतत्सक्रमस्थितेः ॥ १६३७ ॥ तत्सकमोऽप्यवस्त्वेष यदि तद्वशतः कथम् । पारमः प्रकल्प्येत पुंसि तत्त्वेन संमृतिः ॥ १६३८ ॥ संसारोऽभ्युपचाराच्चेन्मुक्तौ किन स कथ्यते । तदाऽपि तत्संसर्गस्य नित्यच्यापिनि सम्भवत् ॥ १६३९ ।।
संसगों न कर्तृत्वाचुपचाराय चेतदा । पूर्वमप्यविशेषेण न स्यादेवं भवः कथम् ॥ १६४० ॥ उपचारेण कर्तृत्वादात्मा तत्सक्रमावहः ।
यतस्तद्विषयत्वोक्तिः सुखादी साहसं न वः ॥ १६४१ ॥ इदमेव चेतसि कृत्वेदमुक्तम्-'अदृश्यानुभवात्मनः" इति । दृश्याय दर्शनविषयत्वेनाभिमतस्य सुखादेर्योऽनुभवः साक्षादुपचारेण या तस्यात्मा स्वभावो दृश्यानुभवात्मा स न विद्यते यस्येति । साहसान्तरं दर्शयितमिदमुक्तम् । 'शब्दाधविशेषः' इति शुन् आदिर्यस्य रूपादेस्तस्मादचेतनत्यादिना धर्मेणाविद्यमानविशेषः सुखादिरिति साहसमिति पदयोजनम् । कथमिति चेत् ! स्वानुभवरूपतथा तस्य संवेद्यमानस्याचेतनवप्राकृतत्वादेरनुपपत्तेः । चिच्छक्तिसम्पर्शदेव तस्य तथा संवेदन न त इति चेत् ; न तच्छक्तरपि स्वानुभवाभावात् ।
माध्यस्थ्य देन तत्र स्वपरविषयत्वस्य प्रतिक्षेपात् । तथा च तत्र कस्यचित् व्याख्यानम्"इह कश्चित् स्वसंवेद्यत्वाद् विषयो यथा बौद्धीयं विज्ञानम्, कश्चित् परथेवत्वात् यथा २५ वैशेषिकीय आत्मा अस्मदन्तःकरणं चा, अयं तु नोमयथेति मध्यस्था [ ]
इति; त्रायमेव स्वानुभवो यत् परनिरपेक्षं प्रतिभासनम् न स्वतः स्वस्य यतो विषयत्वप्रसङ्ग इति; म: तस्य स्वापेक्षत्वे तत्प्रसङ्गस्य दुर्निवारस्यात् । निरपेक्षत्वे च व्यवच्छेचामावेन परिग्रहणवैयर्थ्यात् ।
___ भवतु तदुभयनिरपेक्षमेव तदिति चेत्, न; आत्मन्यसति तस्यैवाभावात् । सति चेत्, कथ निरपेक्षत्वं तद्भावाभावानुविधानस्यैव तदपेक्षालक्षणत्वात् , तदपेक्षपतिमासनस्यैव च चौद्धरपि
१तद्विदिसंभ-आ०, ५०, प०। २ संस्कृतिः आ०,५०, ५०। ३ तथापि आ०, १०, प०।४सुखादेरिति आ०, क, प०।५थ्यपदेष आ०, १०,१०