SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ न्याययिनिश्चयविषरणे [ १५ तद्वचनस्य प्रत्यज्ञादिन! बाधनम् ; तस्यातद्विषयत्वात् 1 यदि हि प्रत्यक्षादेः स्वर्गादिविषयत्वं भवत्यपि तेन तस्य बाधनम-'अयमन्यथा स्वर्गादिरन्यथा चानेन प्रतिपादितः' इति न चैवम् , तस्यात्यन्त. परोसत्वात् । नापि शस्त्रेण; तस्यापि तदवयवस्य पूर्वापरमागमाविनः परस्परविरोधिन एवं प्रतिपत्तेः । शालान्तरमपौरुषेयं तस्य बाधकम् अन्यथैव तेन स्वर्गादेरभिधानादिति चेत् ; न; संदसम्भवास्प (वात् ५ अस्प) सम्भवसोऽप्यगुणवद्वक्तृत्वेनाप्रामाण्यस्य निवेदनात् । कीदृशात् पुनधिकाभावात् तवचने विश्वासः ? तात्कालिकादिति चेत् ;न, प्रत्यागमेऽपि तत्सम्भवात् । सार्यकालिकादिति चेत्; न तहिं बहुनाऽपि काटन तद्विश्वासः परापरकालभावितदभावप्रतीक्षायामेव संसारस्योपक्षयात्' इत्यपि न केवलं प्रबचनामाण्यं प्रतिरुद्धि प्रत्यक्षादाप्यस्याविशेषात् । सत्यम् अत एवाविचारसइमपि, तत्यामाण्य व्यवहारादभ्युपगम्यते "प्रामाण्य व्यवहारेण" [प्र० बा० ११७] इति वचनादिति १० चेत्; किं पुनस्तदभ्युपगमस्य फलम् ? तन्निबन्धनो व्यवहार एवेति चेत् ; न तर्हि शास्त्रमर्थवत्, तस्योभयस्यापि लोकव्यवहारादेव प्रतिपत्तेः । न सर्वस्य ततस्तत्प्रतिपत्तिः केपाश्चिद् व्यामोहात् , अत एव परस्परविरुद्धं तेको तल्लमणप्रणयनम् । तदुक्तम् "न सर्वो व्यवहारेण प्रामाण्यमवगच्छति । प्रमाणलक्षणं तेन परस्परविरोधवत् ॥" [१० वार्तिकाल. ११७ ] इति । १५ ततो यथावस्थितव्यवहारोपदर्शनेन तव्यामोहव्यवच्छेदाय फलवदेव शास्त्रम् , "शास्त्रं मोहनियतनम्" [प्र० पा० १७ } इति वचनादिति चेत् ; का पुनातदनिवर्तने परिम्लानिः ! प्रमाणसाभ्यस्य पुरुषार्थ स्वामासिव, अनिवर्तितव्यामोहात् प्रमाणासहनुपपत्तेरिति चेत्, न; तद्विपरीतस्यापि तस्य विचारासहत्वेन ततस्तात्विकस्य पुरुषार्थस्यासिद्धः, अन्यथा तदसहत्वविरोधात् । अतात्त्विकस्य विधमोपदर्शितकलधौनकलशराशिवदशक्यैव प्राप्तिरिति न किचि व्यामोहनिवर्तनेन २० यतस्तदर्था शास्त्रप्रवृत्तिः । अपि च, अविचारसहस्यापि यदि प्रत्यक्षादेर्व्यवहारात् प्रामाण्यं प्रवचनस्यापि स्यात् । न हि व्यवदारी कचिदातवचनं न प्रमाणयत्येय, बहुलं ततोऽपि तद्विषये प्रवृत्त्यादिव्यव. हारस्योपलम्भात् । अक्षोदक्षमत्वास तत्र तरक्षममिति विलक्षणभाषितम्, अस्याक्षादावपि तुल्यत्वात् । माभूसदीप प्रमाणम्, अद्वैतसंवेदनस्यैव तत्त्वतः प्रमाणस्योपगमात्. शास्त्रस्यापि तनिरूपणार्थत्वादिति चेत्; कस्य पुनः शास्त्रेण तन्निरूपणम् ? विनेयस्येति चेत् ; उच्यते विनेयस्तदनन्यश्चेत् व्यर्थं शास्त्र ततो गतः । अन्रश्चेत् कथमद्वैतं विरोधेनोपपीडनात् ॥१६७७|| अन्यः कल्पनौवासौ न तत्त्वेनेति चेत् कथम् | कल्पनाऽपि तदद्वैते सदन्या शयकल्पना ॥१६७८॥ साऽपि कल्पनयैवान्या न तु वस्तुत इत्यपि । दुर्मतं दुर्विदग्धानामनयाथोषहणात् ।।१६७९॥ १ सदसम्मषस्य संता॥२-परखोप-प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy