________________
२८३
३१७]
३ प्रवचनमस्तायः सस्वायत्त्वविकल्पाभ्यामवक्तव्यैव कल्पना । अवस्तुत्वाद्विकल्पम्य वरतुनैव (वस्तुन्येव ) च सम्भवात् ॥१६८०॥ इति चेत्तदवाच्यत्वविकल्पोऽप कथं तदा। तत्र यत्तब शोभेत तदवाच्यत्ववागियम् ॥१६८१॥ कथं या कल्पितस्यास्ति शास्त्रेण प्रतिबोधनम् ।
कि यभ्यासुत्बोधार्थ शास्त्रं किमपि वीक्षितम् ? ॥१६८२॥ तनाद्वैतनिरूपणं शास्त्रात् । प्रत्यक्षादेस्तु ततो निरूपणे विचारसइमेव तदेष्टव्यम् , अन्यथा सद्वैयर्यात् । तत्र यदि वचनं तत्मणेतरि बिमलम्भनविनत् न प्रमाण प्रत्यक्षादिकमपि न भवेत् , तद्धताबक्षादावपि तच्छकनाविशेषात् । एतदेव त्रिभिरन्तर श्लोकैः व्याचिख्यासुराह
परीक्षाक्षमवाश्यापरिनिष्ठितचेतसाम् ।
अष्टदोषाशक्कायाममानं सकलं भवेत् ॥१६॥ इति । परीक्षा प्रसिद्धपस्यक्षादिरूपां क्षमतं इति परीक्षाक्षमः स चासो वाक्यस्य प्रवचनस्यार्थी जोगदिस्तत्र परिनिष्ठितं परि समन्तानिष्ठतमचन्ट प्रवृत्तिक चेतो ज्ञानं येषां तेषां भगवताम् अदृष्टे प्रत्यमाद्यविषये धर्मतत्कारणादी अदृष्टस्य का तद्विषयस्य दोषस्याशङ्कायां पुरुषाणां विचित्राभिसधिस्वेन प्रत्यक्षादिविषये विपर्लम्मासम्मत्रेऽप्यतद्विषये तत्सम्भवम्यारेकायाम् अमानमप्रमाणे संकलं १५ प्रत्यक्षमन्यद्वा भवेत् तत्कारणेऽपि चक्षुरादाबदृष्टपूर्वे तद्विषये ताशकन पानिवृत्तेः । अश्र प्रत्यक्षादी निश्चितत्रामाण्यतदन्तरसादृश्यविशेषात् विशेषमतिपत्तेने तत्कारणेषु तदाशनम्, प्रबाप समःनमेतत्त त्रापि प्रत्यक्षानुमेयविषयनिश्चितप्रामाण्यतदन्तरसदृशभावप्रतिपत्तेरविशेषात् । एतदेवाह
प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः ।
दर्शनादर्शनाध्यासात् कचिद् वृत्तसमस्वतः ।। १७ ।। इनि । २०
प्रत्यक्षमित्यनुमानस्यापि ग्रहणं तत्पूर्वकत्वात् तच्च आगमश्च तयोः कचित् अपूर्वार्थ त्यन्तपरोक्षे च प्रामाण्यमिष्टं युगपद्वचनं तयोस्तुल्यत्वमतिपादनेन प्रवचनरयामामाने प्रत्यक्षादेर प तदवश्यमिति प्रतिपादनार्थम् । कुलस्तयोः प्रामाण्यम् ! वृत्तेन प्रमाणतया निश्चितेन नदन्तरेण समत्वात् । तदेव कुत इति चेत् ? गुणदोषयोयें दर्शनादर्शने तयोरध्यासात् । यथैन ड् िआपूर्थेि प्रत्यक्षादौ तस्य तत्कारणस्य वा गुणदर्शनाद्दोवस्य नादर्शनात् मागण्यम्, एवं प्रश्च स्यापि तदेषि- २५ तव्यमित्यर्थः । न प्रत्यक्षादी गुणकृतं प्रामाण्यं तत्कारणे सदभावादिति चेत्; म; तस्याप्यञ्जनसरकारादेस्तत्रोपलम्मात् । सताऽपि तेन दोष एवापोधो न प्रामाप्यमापाद्यते, दोषाभानाय प्रामाण्यम्सी. सर्गिकस्यैवापत्तेरिति चेत्; उच्यते-यदि न तेन तस्यापवादः किं स्यात् ! अपामाण्यमिति चेत्, न;
१-शतिनां म आ०, ब०, पर। २ वायत्र-मार, ०,१०। ३ मग रतिष शा। ४ - जम्भस-पाक, ब०, प०। ५ पकक-प्रा०, ५०, ५०। ६ युपता , ब, १० | ७ -स्तुल्यकृतव-हा०, ५०,०।८मीमांसका प्राइ।