________________
२८४
न्यायविनिश्चयविवरणे
[ १८ प्राकारण सम, सनि सदनुप५२३ । ॐ माण्यदोषोऽपि समर्थ इति चेत् ; उपसहिं तदुभयं प्राप्नुयात् ।
तथा च भागविज्ञानातदर्थे वृत्यवर्तमे । युगपत् माग्नुमाता ते प्रमाणवेतरत्वतः ॥१६८३॥ अक्षादिकं प्रमाणत्वे दोषे यदि न शक्तिमत् । ज्ञानं कथं तदा तस्मादप्रामाण्यं यदाश्रयम् ? ॥१६८९|| प्रामाण्ये तस्य सामध्ये नष्टं न ज्ञानजन्मनि । यदि स्वतः प्रमाणत्वं तदा तस्योच्यता कथम् । ॥१६८५॥ ज्ञानसामर्थ्यतो भारि मामाण्यं चेत् तदा भवेत् । स्वतो यदन्यतः शक्तिस्तदा तत्परतो न किम् ! ॥१६८६॥ सामर्थ्यात् परतस्तच्चेत् गुगतः परसो न किम् ।।
यतो गुणेभ्यो दोषाणामपवादः प्रकल्प्यते ॥१६८७।। सति च ततस्तदपत्रादे गुणत एव प्रामाण्यं तदपवादस्यैव गुणत्यात् । न तस्य तत्त्वमभावरूपत्वाच्चेत्, तईि नियमवैकल्यस्यापि हि हेतोर्न दोषत्वमिति कथमनुमानाभावस्य प्रामाण्यमपि १५ दोषतः स्यात् । तद्वैकल्यस्य दोषत्यवद् गुणस्त्वमपि सदपवादस्येति तत एव प्रामाण्यं न स्वतः ।
ततो गुणादिदृष्टयादेरध्यक्षादिवरजसा ।
प्रामाण्यमागमेऽपीति सूक्तमुक्त स्वयं बुधैः ॥१६८६॥ न हि प्रवचनकारणैर्गुणस्य तदर्थज्ञानस्य दोषस्य रागादरसिद्ध एव दर्शनादर्शनाध्यासो निर्वाधस्वेन तसिद्धेः । तथा हि-यरस्वविपये निर्बाधं वचनं तद्गुणबनिर्दोषकारणकं यथा किश्चिन्ज२० लशैत्यादिविषयमस्मदादिवचनम् , तथा च विवादापन्नं प्रवचनम् । न चेदमसिद्धमेव प्रत्यक्षादिना तद्विषये प्रवचनेन तदगोचरे तस्य वाषनात् । तदेवाइ
सज्ज्ञानपूर्वकं तयमनुमानसमीक्षितम् । इति । तज्ज्ञानं गुणयनिर्दोषज्ञानं तत्पूर्वकं प्रयचनमनुमानेन समीक्षितं सम्यगवलोकितम् । तदेव कुतः १ तक्यं तर्कज्ञानवेद्यं यत इति । न हि यन्नि र्याधं वचनं तदुक्तज्ञानपूर्वकमिति तर्काभावे २५ सम्भवत्यनुमानमिति भावः ।।
थत्युतरत्र प्रज्ञाकरचोद्यम्__ बाधकस्य पुरो भावः सर्वविज्ञानसम्भवी ।
परंतु बाधकाभावः तत्राप्याकायते न किम् ? ॥ [प्र० बार्तिकाल. ११ इति;
१ "यदा स्वतः प्रमापरवं तदान्यम्नैव गृह्यते" --मी० श्लोक घोचना० श्लो०५२ । २ "वस्मात् गुणेभ्यो दोषाणामभावस्सदभावतः । अप्रामाण्ययावस्वम्.- मी०इलो० चोरनाक श्लोक ६५। ३ "अप गुणतो दोषापय दमभ्युपगम्या".-ता टि०।४ ताज्ञान-पा०प०.५०।