________________
३॥१९]
३ प्रवचनप्रस्तावः
बाधाविरहस्य
तन्न युक्तम् परावरसक लकालभावितो प्रथमत एव तर्कज्ञानबलेनाध्यवसायात् तद्विषयपरा पराशंसानुपसर्पणेना नवस्था दोषानुत्पतेः साधना सिद्धिकल्पनस्थानवकाशात् । न तदप्यगमाणात् प्रवचनस्य बाधाविरहनिश्चयोऽतिप्रसात् प्रामाण्यं च तस्य निधनत्वात् तदप्यन्यतस्तत्, तत्राप्येवं कल्पनायामनवस्थानात् कथं प्रवचने तद्विरहनिश्वयो यतो यथोक्तसाध्यसिद्धिरिति चेत् ? अत्राह
मानं वस्तुलादेय [ सर्ववस्तुनिबन्धनम् ] ॥ १८ ॥ इति मानं प्रमाणं तर्क इति संग्रहणेन तर्कस्याक्षेपात् । वस्तुशब्देन च स एव त उच्यते तस्य पलं सामर्थ्यं तत इति । एतदुक्तं भवति
निर्वाचत्वं हि तर्कस्य वेद्यते चेत् तदम्यतः |
दोषः
२८५
यते ॥ १६८९ ॥ मनीषिणाम् ।
इत्थमेतदव च पपत्तव्यं वितर्कमिच्छतां नो चेत् वितर्को नावतिष्ठते ॥ १६९० ॥ बिना च न वितर्केण किश्चिदिष्टं प्रसिद्ध्यति । मानमेव
व्यवस्थायाः तत्प्रसादादवस्थितेः ॥ १६९१ ॥
1
ततो युक्तं बस्तुबलादेव मानं तर्क इति । तस्य स्वरूपमाह - 'सर्ववस्तु निवन्धनम्' १५ इति । सर्वं निरवशेषं वस्तु साध्यसाधनभावाभिमतं निवद्भयते विषयत्वेन यस्मिन् तथोक्तम्, अन्यथा अनुमानानुपपत्तेरिति । निरूपितं चैतत् । अथवा वस्तु मवचनं तस्य बलं ततः, मानं तदेव प्रवचनम्, न पुरनिर्दोषगुणवज्ञानपूर्वकत्वात् तस्यैव सत्रा पौरुषेयत्वेनासम्भवादिति मम्य॑स॒वस्य । तत्रेदं दूषणम् -'सर्ववस्तुनिबन्धनम्' इति । सर्वं प्रवचन रतिपाद्यं विधिनियोगभावनाद्यनेकविकल्पं वस्तु निबन्धनं तद्विषयं मानं भवेत् प्रवचनम् । कथं हि नाम सर्वस्थापि २० विध्यादेस्ततः प्रतिपतौ तदन्यतमस्यैव तदर्थत्वम् : तस्यैव निःश्रेयसहेतुत्वादिति चेत् कुल एतत् वेदादेवेति चेत्; न; तेन हि तदपरत्रापि तद्धेतुस्वपतिपादनात् । सम्प्रदायादिति चेत्; न सम्प्रदातुरसर्व दर्शित्वे ततोऽपि तदनुपपत्तेः । सर्वदर्शित्वे तु कथं पुरुषगुणस्य भावः मवचने येन तत्कृतमेव प्रामाण्यं न भवेत् । ततो युक्तं यथोक्तज्ञानपूर्वकत्वं प्रवचनस्य । यदि अपौरुषेयस्यापि पुरुषविशेष गुणचया देवार्थतत्त्वनिश्वयः प्रयचनस्य शेयत्वमेव किन्न भवति इति मन्वान आह- २५ आगमः पौरुषेयः स्यात् प्रमाणमतिलौकिके । इति ।
?
१०
आगच्छति गुरुपर्वक्रमेणागमयत्यनेन संसारतत्कारणादितत्त्वमिति या आगमः प्रवचनं स पौरुषेयः पुरुषकृतः स्यात् भवेत्, तत्र पुरुषगुणसम्बन्धस्य सर्वथा परिहर्तुमशक्यत्वात्, अत एव च प्रमाणम् । यदि प्रत्यक्षादिविषये सिद्धसाधनमिति चेत्; न; अतिलौकिके रोके जाते लौकिक " प्रत्यक्षादि तदतिक्रान्तम् अतिलौकिकम् अत्यन्तपरोक्षं तत्रेति । कुत एतदिति चेत् ? अत्राह-१ - स्वदिस्त - ५० । २ तस्यंप्रमाणे आ०, ब०, प० । ३ नं पौ-आ०, ब०, प० । ४- ता०टि० । ५ ज्ञातं आ०, ब०, प० । ६ "जावे इति सूत्रेण जातार्थे ण" - ता० टि० ।
३०