________________
न्यायविनिश्चयविवरणे
[३।१९ संवादासम्भवाभावात् [ समयायिनलम्भने ]॥१६॥ इति ।
संवादः अर्थताभावः तस्याऽसम्भवः तस्याभावात संवादभावादिति यावत् । नेहानी तत्र तद्भायोऽनुपलम्भान , कालान्तरभाविनश्च ततः कथमिदानी प्रामाण्यनिर्णयो यतः प्रवृत्तिरिति चेत् !
प्रत्यक्षादो कथम् । तत्रापि पश्चादेव तद्भावात् । अत एव अनिर्णतिप्रामाण्यादेव ततः प्रवृत्तिरिष्यते ५ तद्विययस्य जलादेरप्राप्तावपि पीडाबाहुल्यभावात् । न चैवं प्रवचनादाथि साहशादेव तपश्चरणादौ
प्रवृत्ति कपनमुपपन्नम् | तेराहुलकावलोकनादिति चेत् । न तस्य प्रत्यक्षानाबपि तुल्यत्वात् । तथा हि
अर्कक्षीरादजझीरमविविच्यैव यः पिबेत् । तस्य भूयान् परिकलेशः कि त्वया नावलोक्यते ।। १६९२ ॥ हारसविगागेन दीर्च किञ्चिदनिश्चितम् ।
कण्ठे समासजन्मर्त्यः किन्न मृत्युमपि प्रजेत् ? ॥ १६९३ ॥ ततो यथा रात्र पश्चाद्भाबिनोऽपि सद्भावस्य कारणपरिशुद्धिज्ञा नादध्यक्साये ततः प्रागेव तन्निर्णयः तथा प्रबचनेऽपि । तदेवाद-समयाविप्रलम्भने' इति । समयः सम् समीचीनः
प्रवचल्हेतु: अयो बोधस्तस्य अविलम्मनमविपतीसारः तस्मिन्, 'संवादासम्भवाभावात् १५ आगमः प्रमाणमतिलौकिके इति ।
स्यान्मतम् -यदि कचित् सर्वज्ञः सम्भवति भवत्यपि तदा तज्जानपूर्वकत्वेन मयचनस्याविसंवादसम्भवः, न चैवं प्रमाणाभावात् । न हि तत्र प्रत्यक्षं प्रमाणम्; तरयासर्व विषयत्वे तेन तज्ज्ञस्वय कचिदप्रतिवेदनात्, विषयिप्रतिपत्तेः विषयमतिपत्तिमन्तरेण नुपपत्तेः । सर्वविषयत्वे तु
तत्-त्यक्षक्तोऽपि सर्वज्ञत्वम् । तथा तमप्यन्यस्य प्रत्यक्षादवगच्छतः सर्वज्ञत्वमिति सर्वशमेकमन्दि१. छतः सर्वज्ञबहुलत्वमव्याहतप्रवाहमापधेत । तदुत्तम्
"सर्बज्ञोऽयमिति खेयं तत्कालेऽपि बुमुसुभिः । तज्ज्ञामन्यविज्ञानरहितैर्गम्यते कथम् || कल्पनीयाश्च सर्वज्ञा भवेयुर्वहवस्तव । य एव स्याइसर्वज्ञः स सर्वशं न बुद्धयते ।।"
[ मी० श्लो० चोदना ० ० १३४-१३५ ] इति । प्रत्यभाभा च नानुगानम्। तस्य प्रत्यक्षतः साध्यसाधनसम्बन्धप्रतिपसी सत्यामेवोत्पत्तेः । साध्यस्य च सफलदिनः प्रत्यक्षेणानणे ततस्तटिरसम्बन्धेस्वाशवप्रतिपत्तिकत्वादिति, तदतिदुर्मतम्: प्रत्यक्षाविषयेऽपि तस्मिन्ननुमानप्रवृत्तेः “परोधोऽपि इत्यादिना प्रतिपादनात् ।।
यदपि परस्य दुविभिलग--पन्यक्षादेः प्रगणपञ्चकस्य वस्तुसशावबोधकाय सर्ववे
१ अनिर्मातराण्यादेव। २पशाहलक। ३ भीमासकस्य । ४-नानु-आ०,५०, प० । ५ "गृहीतसम्बन्धस्यैकदेशदर्शनादन निकृष्टेड रिनुपानमिति मीयताः ।-ता० टि०। ६ न्यायवि० श्लोक ३३।