________________
६७
२५३८]
२ अनुमानप्रस्तावः नृतार्थ नान्तः, अन्यथा तदसत्यत्वस्याप्रतिपत्तेरिति चेत् । तर्हि तस एव बहिरपि तत् किश्चित् सत्यार्थमङ्गीकर्तव्यम् 1 सत्यार्थमेकचन्द्रादिज्ञानमन्तरेण - विचन्द्रादावज्ञानस्यापि . मिथ्यार्थत्वानवगमात् । भवत्येवं तत्प्रामाण्यस्योपगमादिति चेत् ; कमिदम् इतरस्मादविशेषात् ? नाविशेषः तस्यार्थकार्यत्वात् इतरस्य विपर्ययादिति चेत् । सिद्धं नः समीहितम्- शब्दस्यापि तत्कार्यस्यार्थवत्त्वोपपत्तेः । विनास एव दो नामदेिशि म लापरमा लोऽपि भावात् यथा घूमचायम्' ५ इत्यस्य । अत्र हि धूमस्य दर्शनं ततो विवक्षा ततोऽप्ययशब्दः, एवमन्योऽपि । यदि पुनरस्थापि सत्कार्यत्वं नेष्यते फथमतो धूमप्रतिपत्ति: परस्य, यतोऽनुमानम् ? अमतिपन्नासदनुपपत्तरिति फवर्मित एव पैरार्थानुमानव्यवहारः । ततो युक्तं पारम्पर्येणार्थादुत्यसेस्तद्वत्त्वं शब्दानाम् । अतीतानागतयोस्तईि कथं तेषां प्रतिबन्धः, तयोरेकस्य नष्टत्वेनान्यस्यानुत्पन्नत्वेनावस्तुत्वात् । अवस्तुनि च प्रतिबन्धानुपपत्तेरिति चेत् ; आह-'अनुमानवदिष्यते' इति । अनुमानमत्र लिकं तन्निमित्तत्वात्, १० तस्येव तद्वत, इष्यते अतीतादौ तेषां प्रतिबन्ध इत्यर्थः । नहि लिङ्गमसीतादावप्रतिबन्धमेव तद्गमकत्यतिप्रसङ्गात् । गमयच्च दृश्यते-कृत्तिकोदयादतीतस्य भरण्युदयस्य अनागतस्य च शक्टोदयस्याविगानेन प्रतिपतः। ततो यथा लिकस्य तत्र प्रतिबन्धस्तथा शब्दानामपि, माविकार्यवस्थापि लिङ्गवत्तत्रोपपत्तेः। योम्यत्वादेवास्य तत्र प्रतिबन्धो न तत्कार्यस्वादिल्यपि न वाच्यम् । शब्बेष्वपि सदृशत्वात् । सत्यपि प्रतिबन्धे ततस्तत्प्रवृत्तिमिध्यैवास्पष्टत्वादिति चेत् । न, अनुमितावपि तुल्यत्वात् । १५ सापि तथैवेति चेत् । किमिदानी प्रमाणम् । प्रत्यक्षमिति चेत् । न तस्यापि मवृत्तिविषये भाविनि स्नानादावस्पष्टत्वात् । सन्निहिते खप्रवर्तकत्वेन प्रामाण्यानभ्युपगमात् । व्यवहभिप्रायात् प्रत्यक्षानु मानुमानयोः प्रामाण्ये शब्दस्यापि स्यात् ; तदन्तरेण क्षणमपि व्यवहत णामाश्वासोऽनु( सानु ) पपत्तेः । तथा च कस्यचित् सुभाषितम्
"ईदमन्धंतमः कस्नं जायेत भुवनत्रयम् । __ यदि शब्दाहयं ज्योतिरासंसाराम दीप्यते ॥" [ ] इति ! तदेवाह--
ततः सम्भाव्यते शब्दः सत्यार्थप्रत्ययान्वितः । इति ।।
ततस्तस्मान्न्यायात् सम्भाव्यते अवकल्प्यते शब्दः। कीदृशः ? सत्यश्चासावर्थप्रस्थयश्चार्यज्ञानं तेनान्वितः सम्बद्ध हति । अवश्यं चैतदभ्युपगन्तव्यम् २१ "नार्थान् .शब्दाः स्पृशन्त्यमी" [ ] इत्यादेरप्यनर्थकत्वेन तद्वादिनो निमहापत्तेः । अपि
दिचन्द्रायशा- मा. ब०, ५०। २ तत्मामाण्यम् । ३ एकचन्द्रशानस्य । ४ परायोऽनुमान- १०, २०, ५०। ५ अनुमानं तदीय-आ०, बा,१०।६ नापित-N०,०. प.. अनुमितिरपि। ७ इदं मन्दं तमा भा०,०,५०। ८ आयते भा०,०, प०। ९-वर्थः प्र-था, २०१०। १०"उद्धृतमिदम्-विकल्पयोनयः शब्दा विकल्याः शब्दयोनयः। तेषामन्योन्यसम्बन्धो नार्थान शब्दाः स्पृचन्त्यमी ॥-" न्यायकुमु० पू० ५१७/ टि०७॥